________________
८४०
प्रभाकर जसूत्रे
1
"
सुरेन्द्राः, निशतिर्भग्नपतिपु, छादश्सु कल्पेषु दश, तत्र-नवम दशमयोरेक, एकादश द्वादनयोक ति ज्योतिष्येषु चन्द्रसूर्याणामसख्या तत्वेऽपि जागा द्वान एवं वार्निशदिन्द्राः । ' वित्तीसागायणा' त्रय खिशदाशातनाः, अरायमाधाशातनान्तानामेपा व्याख्याऽऽपश्यनस्यारमत्कृत मुनितोपण्यान्याया व्यारयाया द्रष्टव्या । एते हि ' आदि पाइय जात्रेका दिन-भादेः प्रथमतः एकादिकम् = एरद्वित्र्यादिकं 'परेचा' कत्ला=भावित्य 'एकुरियाए 'एकोचरिकया = एक उत्तरे यस्याः सा तया 'बुद्धीए' डा क्रमश एक वृद्धयेत्पर्य', 'ड्रिम्स' पर्दितेपुद्धिमाप्तेषु सत्सुं 'य' यावच ' विगाहिया' निकाधिकाः 'तीस' नियसिंग 'भवे' भवति । अन 'एएस ' इति गम्यम्, एतेप्यनुपदमुक्तेषु असयमादिषु तथा-'रिपणिहसु विरतिमणिधिपु= निरतयः =माणातिपातनिरमणानि, मणिधय = प्रणिधानानि चित्तैकाग्रताख्पाणि, आयोर्द्वन्द्वः, तेषु तथोक्तेषु तथा 'अविरइसु' बारहरूपों में १०= ८ आठ कल्पों में ८, नचमें दस में १ ग्यारहवे बारहवे १) ज्योतिषियों में जाति की अपेक्षा चद्र और सूर्य २ इम प्रकार ३२ | और आज्ञातना ३३ । इन सनकी व्याख्या आवश्यक सूत्र की पूज्यश्री घासीलालजी महाराजद्वारा की गई मुनि-तोपणी नामकी टीका से की गई है - अत' जिज्ञासुजन इरा विषयको वहा से देखलें । ( आदि एकाइय करेता) इस प्रकार ये प्रम एकादि सरयासे लेकर के क्रमश. ( एगुत्तरिया बुडि सु) एकर की वृद्धिसे वर्द्धिन होते २ (ती साओ भवेतिहिया ) तीन अधिक तीस अत् तेतीस हो जाते हैं । इन असयमादि तेतीस प्रकार तक के सरया स्थानों में तथा ( बिरपणहि ) प्राणातिपात विरमणरूप विरतियों में, चित्त की ભવનપતિઓમા、૦, ખાર કલ્પેામા૧૦ (આઠ કપેામા૮,નવમા અને દશમા કલ્પમા ૧ અને અગિયાર તથા બારમા ૫મા એક) ન્યાતિષિયામા જાતિની અપેક્ષાએ સૂર્ય અને ચંદ્ર એમ બે સુરેન્દ્ર એ રીતે કુલ ૩૨ સુરેન્દ્રો થયા અને અશાતના ૩૩ આ બધાની વ્યાખ્યા આવશ્યક સૂત્રની પૂજ્ય શ્રી ઘાસીલાલજી મહાગજ દ્વારા કરાયેલ મુનિતેષણી નામની ટીકામા આપેલ છે. તા જિજ્ઞાસુ भन ते विषयने तेमाथी ले से " आदि एकाइय करेत्ता " आ गते पडे येथी એકાદિ સભ્યાને લઇને ક્રમશ ” એક એક एगुत्तरिया वुद्दि वुडिङसु વધારતા જતા “तीक्षाओ जान य भवेत्तिगा दिया" तेत्रीस थ य अस यमादि तेत्रीसभा अमर सुधीना मना स्थानाभा तथा “विर પ્રાણાતિપાત વિરમણુરૂપ વિરતિમા, ચિત્તની એકાગ્રતારૂપ
66
""
पणिहसु પ્રણિધાનામા