________________
सुदर्शिनी टीकाम. सू ६ 'गर्भसक्तयासवसति नामकप्रथमभावनानिरूपणम् ८८५ इमाः वक्ष्यमाणाः पञ्चभावनाः, 'अपभचेरवेरमणपरिरक्खणद्वयाए ' अब्रह्मचर्यविरमणपरिरक्षणार्थ चतुर्थव्रतरक्षणनिमित्त, 'हुति' भवन्ति । तत्र- पढम' प्रथमा स्त्रीपशुपण्ड कससक्ताश्रयवर्जनलक्षणां भारनामाह-'सयणासणघरदुवारअगण आगामगवक्खसाला अहिलोयणपच्छवत्युगपसाबणगण्टाणिकावगासा' शयनासनगृहद्वाराङ्गनाकागगवाक्षशालाऽभिलोकनपश्चाद् वास्तुकप्रसाधनकस्नानिकावकाशाः तत्र-शयन शय्या, आसन-प्रसिद्धम्, गृह-गेहम् , द्वारम्-गृहद्वारम् , अङ्गण= गृहाङ्गणम् , आकाशः अनाहत स्थानम् , गवाक्षोधातायनम् , शालाः = भाण्डशालादयः, अभिलोकनम् अभिलोक्यते दूरस्थित वस्तु यदास्थाय तद् अभिलोक नम् उन्नत स्थानम् , तथा-पश्चादू-वास्तुक-पृष्ठभागवतिगृह, तथा-प्रसाधनकस्य मण्डनस्य स्नानिकाया-स्नानक्रियायाश्च येऽवकाशा:-गृहाः, एपा द्वन्द्वः, एते स्त्रीसप्तक्तेन सक्लिप्टा र्जनीयाः । तथा-'जे य' ये च ' अवकासा' अवकाशा ब्रह्मचर्य नामक चतुर्थव्रत की ये वक्ष्यमाण पाच भावनाएँ हैं। इनसे (अयभचेरविरमणपरिरक्खणट्टयाए) अघ्रह्मचर्य विरमण रूप ब्रह्मचर्यव्रत की अच्छी तरह से रक्षा होती है । (पढम ) इनमें स्त्री, पशु पडक से ससक्त वसति का वर्जने करने रूप प्रथम भावना है। वह इस प्रकार है- (सयणासणघरदुवारअगणआगासगवक्खसाला अहिलोयणपच्छवत्थुग) शयन-शय्या, आसन, गृह द्वार, आगन, खुला, हुआ स्थान, अरोखा, शाला, अभिलोकन-वर स्थान कि जिसके सहारे से दर की वस्तु देवी जा सके ऐसी ऊँची जगह पश्चाद् वास्तृकपीछे के भाग में रहा हुआ घर, तथा (पसाणग-हाणीकावासा) मडन घर और नहाने के घर, ये सब यदि स्त्रियों से ससक्त हों तो साधु का कर्तव्य है कि वह इनका परित्याग करे । तथा-(जे य अवनाभना याथा प्रतनी मा प्रभारी पाय मापनामा तेमनाथा “ अब भचेर विरमणपरिरक्षणट्ठयाए " मा प्रदायर्य विरमा ३५ प्रहायर्य प्रतनी सारी शते २१। थाय छ " पढम" तभी स्त्री, पशु, ५ जना ससथा युत
सवाटना त्या ७२५। ३५ पडसी लापन ते या प्रमाणे छ-"सयणा सणघरदुवारअगणआगासगवाससाला अहिलीयणपच्छ्वत्थुग " शयन---शय्या. मायन, ड, द्वा२, मास, मुसl orव्या, २, nel, ममिसाउन-मेवी ઉચી જગ્યા કે જ્યાથી દૂરની વસ્તુઓ દેખી શકાય, પશ્ચાદ્દવાસ્તુક-પાછળના सासमा मावह घर, तथा “पसाहणग-हाणिकावासा" मउन ५२ मन નહાવાના ઘર, એ બધા સ્થાને જે સ્ત્રીઓથી યુક્ત હોય તે તેમનો પરિ. त्यास ४२वो ते सानु तव्य छ तथा “जे य अवगासा" २ सान
A