________________
प्रश्नव्याकरण ब्रह्मचारिणां किं रिमनाचरणीयम् ? कि कि चाचरणीयम् ? इति दर्शयति'इम च ' इत्यादि।
मूलम्-इमं च रइरागदोसमोहपवखणकरं किं मज्झप्पमाय दोसपासत्थसीलकरण अभंगणाणि य तेलमजणाणि य अभिक्खणं कक्खसीसकरचरणवयणधोवणसंवाहणगायकम्मपरिमदणाणुलेवणचुण्णवासधूवणसरीरपरिमडणवाउसि य हसियभणिय-नट्ट-गीय-वाइयनडनदृग-जल्लमल्ल-पेच्छणवेलवगजाणिय सिगारागाणि अण्णाणि य एवमाइयाणि तवसंजमवभचेरघाओवघाइयाइ अणुचरमाणेण वभचेर वजेयव्वाइ सव्वकालं। भावेयव्यो भवइ अतरप्पा इमेहि तवनियमसीलजोगेहि णिच्चकाल, कि ते, अण्हाणक अदंतधोवणसेयमल्लधारणमूणत्रयकेसलोयखमदमअचेलगखुप्पिवासलाधवसीतोसिणकहसेज्जाभूमिनिसेज्जपरघरप्पवेसलद्धावलद्धमाणावमाणनिदण-दसमसकफासनियमतवगुणविणयमाइएहि जहा से थिरतरग होइ वभसू ४॥ ____टीका-'इम च' इत्यादि । ' इम च ' इद च वक्ष्यमागम्-अप्रसन्नपार्श्व स्थादीनामाचरणीयमाचारजातम् , 'रइरागदोसमोहपवणार' रतिरागद्वेपमो प्रकार मूल के बिना किसी भी वस्तु की स्थिरता नही होती है-उसी प्रकार इम एक व्रत के अभाव में किसी भी व्रत की किसी भी सद्गुण की स्थिरता और शोभा नहीं होती है। इत्यादि रूप से इस सूत्र में इसकी महत्ता का प्रदर्शन किया गया है । सू० ३ ॥
अप सूत्रकार ब्रह्मचारी को किस किस बात का आचरण करना સ્થિરતા સભવી શકતી નથી, એ જ રીતે આ એક વ્રતને અભાવ હોય તે બીજા કોઈ વ્રત કે સદ્દગુણની સ્થિરતા અને શોભા સભવતી નથી ઈત્યાદિ રીતે આ સૂત્રમાં બ્રહ્મચર્ય વ્રતનું મહત્ત્વ બતાવવામાં આવ્યુ છે કે સૂ ૩.
હવે બ્રહ્મચારીએ કેવા પ્રકારનું આચરણ કરવું જોઈએ અને કેવા