________________
वीरेण चरमतीर्थकरेण । ' त च ' तच्चतम् ' इम' इदम् अग्रे-वक्ष्यमाणस्वरूपमस्ति । तदाह तिसृभिर्गाथामिः
'पचमहव्यय ' इत्यादि।
'पचमहव्ययसुव्वयमूल' पश्चमहानतमुनतमूलम् पश्च-पञ्चसर यकानि यानि महाप्रतानि-प्राणातिपातविरमणादि लक्षणानि, नान्येव मुत्रतानि तेपा मूलम्कारणम् इद ब्रह्मचर्यवतमस्ति । तथा-इद नह्मचर्यरत, 'समण' शमन-चित्त समाधिजनक, तथा-' अनापिलमाधुमुचीर्णम् = अनाविला. = पालुपा:-निर्मल चारित्रा ये साधनस्तैः सुचीर्ण-समाराधितम् , तथा-वेरविरामणपज्जवसाण' वैरविग्मणपर्यवसानम् और =शनुभावस्तस्य विरमण निवृत्तिः पर्यवसानेऽन्ते यस्य वत् , ब्रह्मचर्य हि वैर विनिार्य परमप्रीतिमुपजनयतीति भारः ।
उक्त च
सप्पो हारायए वस्स, विस चावि मुहायए ।
चभचेरप्पभावेण, रिऊ मित्तायए सया ॥ १ ॥ छाया--सर्पो हारायते तस्य विप चापि सुधायते ।
ब्रह्मचर्यप्रभावेण रिपुर्मित्रायते सदा ॥ १ ॥ इति । कर हुए है कथन किया है। (तच इम) इस महाव्रत का स्वरूप तीन गाथाओ से कहते हैं
(पचमव्ययसुन्वयमूल ) यह ब्रह्मचर्य महावतरूप सुव्रतों का मूलकारण है, (समण ) चित्तसमाधि का जनक है, (अगाइलसाहुमुचिण्ण) निर्मल चारित्रधारी साधुओं द्वारा अच्छी तरह आराधित किया हुआ है ( वेरविरामणपज्जवमोण ) वैरविरोध का यह अत करके परम प्रीती का जनक होता है । कहा भी है
"सप्पो हरायए तस्स, विस चावि सुहायए ।
चभचेरप्पभावेण, रिऊ मित्तायए सया ॥१॥ ४यन यु छ "तच इम" मा भारतनु २१३५ १४ गाथामा द्वारा ४९ छे
“पचमहन्वयसुव्ययमल " मा महाशयः भारत प्रातित विरमय पाय महामत३५ सुनतानु ४२५५ छ “समण" यित समाधिनु न छे, " अणाइल साह सुचिण्ण" नि यस्त्रधारी साधुमा द्वारा सारी शत अराधित थये। छ," वेरविरामणपज्जवसाण" ३२ (पराधना અન્ત લાવીને તે પરમ પ્રીતિનુ જનક થાય છે કહ્યું પણ છે
"सप्पो हारायए तस्स विस चापि सुहायए। चमचेरप्पभावेण, रिऊ मित्तायए सया ॥१॥