________________
सुदर्शिनी टीका २० ४ सू० ३ प्रचाराधफल्म
८९ शन्तीत्यर्थः । अयमाशयः-प्रताना मध्ये ब्रहाचर्य व्रत सर्वत अप्ठम् । अतस्तदाराधकाः सर्वत श्रेष्ठा भवन्तीति ।। मृ० २ ॥
मूलम्-जम्मि य आहिय वयमिण सच सीलं तवो य विणयो य सजमो य खत्ती गुत्ती मुत्ती, तहेव इहलोइय परलोइयजसो य कित्ती य पच्चाओ य, तम्हा निहुएणं वभघेरं चरियव्वं सबओ विसुद्ध जावज्जीवाए जावसेयही संजओत्ति, एव भणियं वय भगवया । तं च इम-“पचमहव्वयसुव्वयमूल समणमणाइलसाहुसुचिण्ण । वेरविरामणपज्जवसाण सव्वसमुदमहोदहितित्थं ॥१॥ तित्थगरेहि सुदेसियमगं नरगतिरिच्छविवज्जियमग्गं । सबपवित्तसुनिम्मियसारं सिद्धिविमाणअवगुयदा॥ २॥ देवनरिदनमसियपुज्ज सव्वजगुत्तममगलमग्ग । दुद्धरिस गुणनायगमेकं मोक्खपहस्स वडिसगभूयं" ॥ ३ ॥जेण सुद्धचरिएणं भवइ सुवभणो सुसमणो सुसाहू सुइसी सुमुणी सुसजए स एव भिक्खू , जो सुद्ध चरइ वभचेर ॥ ३ ॥ जाते है । इसलिये व्रतों के बीच में यह ब्रह्मचर्यत्रत सर्व श्रेष्ठ व्रत है, अतः इसके आराधकजन भी सर्वतःश्रेष्ठ होते है।
भावार्थ-इस एक ब्रह्मचर्य महाव्रत के आराधित होने पर समस्त सद्गुण स्वय आराधितहो जाते हैं और इसके विनष्ट होने पर वे समस्त सद्गुण नष्ट हो जाते हैं। अत.समस्त व्रतोमे यह व्रत सर्वश्रेष्ठ है। सू०२॥
વતને આચરવાથી સમસ્ત ગુણ પુરુષમાં આવી જાય છે તે કારણે વ્રત મધ્યે આ બ્રહાચર્યવ્રત સર્વ શ્રેષ્ઠ વ્રત છે, તેથી તેની આરાધના કરનાર વ્યક્તિ સર્વ શ્રેષ્ઠ હોય છે
ભાવાર્થ-આ એક બ્રહ્મચર્ય વ્રતની આરાધના કરવામાં આવે તે સમસ્ત સદ્દગુણ તેની જાતે જ આરાધિત થઈ જાય છે અને તેને નાશ થતા તે સમસ્ત સદૂગુણોને નાશ થઈ જાય છે તેથી સઘળા વ્રતમાં આ વ્રત સર્વશ્રેષ્ઠ છે સારા