________________
सुदर्शिनी टीका १०४ सू०१ प्रहाचर्यस्वरूपनिरूपणम
७६ तथा-'जमनियमगुणप्पडाणजुत्त' यमनियमगुणप्रधानयुक्तम्-तत्र-यमाःमाणाति पातचिरमणादय , नियमा-अभिगहादयस्ने च ते गुणप्रवाना. = गुणमुख्या:गुणाना मध्ये यमा नियमाश्च पर्वत श्रेष्ठ इत्यर्थ , तयुक्तम्, तथा-'हिमवतमहत्तेयमत ' हिमवन्महत्तेनम्पि-हिमवानिय पर्वतविशेष इस मह-विशाल तेजस्वि च यत्तत्तथोक्त, जय भव.-यथा हिमपान सकळपर्वतापेक्षया महान् तेजस्ती च वर्तते, तयैवेद ब्रह्मच सफलतापेक्षया विशाल तेजाम्बिचेति । उक्त च
" जताना ब्रह्मचर्यहि, निर्दिष्ट गुरुक नतम् ।
तज्जन्यपुण्यसभार, सयोगाद् गुरु रुन्यते ॥ १॥" इति । तथा-'पसत्यगभीरथिमियमझ' प्रशस्तगभीरस्तिमितमभ्य प्रशस्त-शुभ गम्भीरम् अगाधम् , स्तिमित-स्थिर च मव्यम् अन्त. करण यस्मिन् सति तत्तथो (जमनियमगुणप्पाणजुत्त ) यह प्राणातिपात विरमण आदि यमों से एव अभिग्रह जादि नियर्मा से कि जो समस्तगुणो में श्रेष्ठ माने गये हैं युक्त है, तथा (हिमवतमहततेयमत ) जो हिमवान् पर्वत की तरह विशाल और तेजस्वी है, अर्थात् जिस प्रकार हिमवान् पर्वत सकल पर्वतों की अपेक्षा महान् और तेजस्वी माना जाता है, उसी प्रकार यह ब्रह्मचर्य व्रत भी सफलवतो की अपेक्षा विशाल तेजस्वी व्रत माना गया है। कहा भी है
"ताना ब्रह्मचर्य हि, निर्दिष्टं गुरुक नतम् ।
तजन्य पुण्यसभार, सयोगाद् गुरुरुच्यते ॥१॥ व्रता मे सप से बडा त ब्रह्मचर्य है । क्यों कि ब्रह्मचर्य के पालन करने से जो पुण्यसमूह प्राप्त होता है-उसी के सबध से गुरु माना जाता है। अर्थात्- इसी ब्रह्मचर्य का पालक ही सच्चा गुरु कहलाता है। तथा-(पसत्वगभीरथिमियमज्झ ) इस ब्रह्मचर्य के सद्भाव से पालन " जमनियमगुणप्पहाणजुत्त" प्रातिपात विरभ माह यमाथी मन मलिગ્રહ આદિ નિયમેમાથી, કે જે સવે ગુણેમાં શ્રેષ્ઠ મનાય છે યુક્ત છે તથા " हिमवतमहततेयमत"२ डिमालय पतनी म विशा अने तरची છે, એટલે કે જેમ હિમાલય પર્વત સઘળા પર્વતે કરતા મહાન અને તેજસ્વી મનાય છે તેમ આ બ્રહ્મચર્ય વ્રતને પણ સઘળા વર્તન કરતા વિશાળ તેજસ્વી વ્રત માનવામાં આવે છે કહ્યું પણ છે –
"व्रताना ब्रह्मचर्य हि, निर्दिष्ट गुरुक तम् ।
तज्जन्यपुण्यसभार, - सयोगाद् गुरुरुच्यते ॥ १॥ વ્રતમાં સૌથી ટુ વ્રત બ્રહ્મચર્ય . કારણ કે બ્રહ્મચર્યના પાલનથી જે પુન્ય સમૂહ પ્રાપ્ત થાય છે-તેના કારણે તેને ગુરુ મનાય છે એટલે કે मा प्रहाय ने पास ११ साया गुरु उपाय छे तथा " पसत्यगभीरथि