________________
६५७
सुदर्शिनीटीका अ० २ सू० १ सत्यस्वरूपनिरूपणम् वैरयौ रे - धो घात पन्धः निगडादि वन्धः, 'अभिओगो' अभियोगः-अपराधारोपः, वैरपोरः-घोरगता, एनेपामितरेतरयोगद्वन्द्वः, एभ्यः ‘पमुच्चति' प्रमुच्यन्ते, च= पुनः 'अमित्तमज्झाहि' अमिनमध्यात्-शत्रुमध्यात्='अणहा य' अनघाश्च-अक्षतगरीराथ, 'निइति' निर्यान्ति-निर्गच्छन्ति । उक्तमपि
" सत्येनाग्निर्भवेन्छीतोऽगाधाम्मुभिरपि स्थलम् ।
नासिश्नित्ति सत्येन सत्यान्न दशते फणी ॥ इति । तया 'देवयानोर' देवताच 'सच्चरयणे रयाण' सत्यलचने रतानां= सत्यवादिना मणुष्याणा 'सादेव्याणि' सादिव्यानि-मानिव्यानि 'करेंति' कुर्वन्ति। वध घात, वध निगड़ (वेडी)आदि बंधन अभियोग अपराधारोप, एव घोर शत्रुता इनसे भी बच जाते है । ( अमित्तमझारिणिइति अणहा य सच्चवाई ) यदि कदाचित् ये शत्रुओ के बीच में आ भी जावे तो भी शत्रु उनका कुछ भी विगाउ नहीं कर पाते है-उनके बीच से वे अनअक्षत शरीर ही निकल आते हैं। का भी है
"सत्येनाग्निर्भवेच्छीतोऽगाधाम्युधिपि स्थलम्।
नासिछिनत्ति सत्येन, सत्यान्न दशते फणी॥" सत्यवादी पुरुपो के ममक्ष अग्नि शीतल रो जाती है, अगाधसमुद्र भी स्थल जैसा हो जाता है, तलवार की धार भोयरी हो जाती है और फणी-सर्प उसे डस नहीं पाता है।
अधिक क्या कहा जाय (सच्चवयणे रयाण) जो सत्यवचन में रत होते है उन सत्यवादी मनुष्यों का (देवयाओ य) देवता (सादि'यह बधाभिओगवेरघोरेहि पमुचति य" qध-धात, १५-निगड माहि मधन, અભિગ-અપરાધારેપ, અને ઘોર શત્રુતા એ બધાથી પણ બચી જાય છે " अभित्तमज्झाहिणिड ति अणहाय सञ्चवाई" हाय ते शत्रुशानी पाये गाना જાય તે પણ શત્રુ તેને કાઈ ઈજા કરી શકતા નથી–તેમની વચ્ચેથી તે અક્ષત શરીરે જ બહાર નીકળી જાય છે વધુ પણ છે–
"सत्येनाग्निभवेच्छीतोऽगावाम्बुधिरपि स्खलम् ।
नासिच्छिनत्ति सत्येन सत्यान्न दशते फणी॥" સત્યવાદી પુરુ પાસે અગ્નિ શીતળ થઈ જાય છે, અગાધ સમુદ્ર પણ સ્થળ સમાન થઈ જાય છે, તલવારની ધાર બૂઠી થઈ જાય છે અને સર્વે તેને ડસ દઈ શકતો નથી
भु शु “ मचायणे रयाण " सत्य वयनमा २ सीन २९ छ त सत्यवाही मनुष्यानु "देवयाओय " देवता "सादिव्वाणि क्रेति" सानिध्य