________________
___७६५
मध्याकरण
तपः अपि तु विनयोऽपि आभ्यान्तरतपोभरपु पठितः, तथा- तो वि' तपोऽपि 'धम्मो धर्मः न काल सपमएर धर्मः, किन्तु तपोऽपि धर्मः, तस्य चारित्राशत्वात् , ' तम्हा' तस्मात् ' गुस्सु ' गुरुषु 'साहस' माधुषु ' तवस्सि मु य ' तपस्विषु च पिनयः प्रयोक्तव्यः । एष नियेन भारितोऽन्तरात्मा नित्य मधिकरणकरणकारणपापकर्म चिरतोनधिकरणस्य = अनियर पसारयकर्मणो यक्त रण कारणमुपलक्षणत्वादनुमोदन च, एनप यत्तापकर्म, वतोपिरतो-निरत्तो दत्ता दुतावावग्रहरुचि भवति । एतदू व्यारयापूरमुक्ता ॥ सू०१० ॥ रहना चारिये । क्यों कि (विणो चि तयो) यह विनय भी आभ्यतर तप है-केवल अनशन आदि ही तप नही है। तथा (तो चि धम्मो । चारित्र का अश होने से तप भी धर्म है, केवल सयम ही धर्म नहीं है। (तम्ही विणओ पजियन्यो गुरुसु साहस तवम्मिसु य) इसलिय गुरुजनों के विपय में, माधुजनों के विषय में और तपस्वी जनों के विषय में विनय धर्म का व्यवहार अवश्य ही करना चाहिये । (एकविणएण भाविओ अन्तरप्पा निच्च अहिकरणकरणकारावणपावकम्मविर दत्तमणुण्णाय उग्गहरूई भवह) इस प्रकार विनय धम.स भावित जीव नित्य अचिनयरूप सावद्यकर्म के करने, कराने और उसकी अनुमोदनारूप पापकर्म से निवृत्त हो जाता है और दत्तानुज्ञात अथग्रह में रूचिवाला बन जाता है।
भावार्थ-सूत्रकार ने इस सूत्र द्वारा अदत्तादानविरमण रूप की पांचची भावना का स्वरूप प्रदर्शित किया है इस भावना का नामविनय वि तवो" मा विनय ५ सय २ त५ छ, 6वास मा त५ नया " तवो वि धम्मो" यानि मडापाथी त५ ५५ धम छ, ३४० सयम र धर्म नथी " तम्हा विणओ पउ जियव्यो गुरुस तपस्सिसु य" ते २९ शु२० જન પ્રત્યે, સાધુજને પ્રત્યે, અને તપસ્વીજને પ્રત્યે વિનય ધર્મને વહેવાર अपश्य राभवाने “ एव विणएण भाविओ अतरप्पा निच्छ अहिकरण करणकारावण पावकम्मविरए दत्तमणुण्णाय उग्गहराई भवई' ! प्रारे विनय ધર્મથી ભાવિત જીવ નિત્ય અવિનયરૂપ સાવદ્ય કર્મ કરતા, કરાવતા અને તેને અનુમોદનારૂપ પાપકર્મથી નિવૃત થઈ જાય છે અને દત્તાનુજ્ઞાત અવગ્રહમાં રુચિવાળે બની જાય છે
ભાવાર્થ-સૂત્રકારે આ સૂત્રધારા અદત્તાદાન વિરમણ વ્રતની પાંચમી ભાવનાનું સ્વરૂપ દર્શાવ્યું છે તે ભાવનાનું નામ વિનય ભાવના” છે દીક્ષા
|