________________
५८३
सुदर्शिनी टीका अ० ५ सू० ४ अहिंसाप्राप्तमहापुरपनिरूपणम् तिरिक्त मौनमाम्याय सचरणशीला., तथा-' ससट्टाप्पिएहिं । ससृष्टकल्पिकैः-- 'समृण्टेन हस्तेन भाजनेन च दीयमानमन्नादि ग्राह्य' मित्येवरूपः क्ल्प नाचारो येपा ते समृप्टकल्पिकाम्तैस्तथोक्तै', तथा-'तजायससट्टप्पिएहिं ' तज्जातसह प्टफल्पिकै यत्मकार देयद्रव्य तजातेन-तत्प्रकारेण द्रव्येण ससृष्टे इस्तभाजने ताभ्या दीयमान ग्राह्यमित्येवरूपाकल्या-समाचारो येपा ते तज्जातससृष्टकल्पिकास्तैस्तथोक्त , तया ' उवनिहियएहिं ' उपनिहितकै =उपनिहित-दायकेन स्वय भोक्तु समीपे स्थापितम् , तेन चरन्ति ये ते उपनिहितकास्तैस्तयोक्तै तथा 'सुद्धसणिएहिं ' शुद्धपणिकैः-शङ्कादिदोपपरिहारतः पिण्डग्रहण शुद्धपणा तद्वन्तः शुद्धपणिकास्तैस्तथोक्तः, तथा' सखादत्तिएहिं ' सख्यादत्ति सख्यामधानाभिः पञ्चपादिपरिणामवतीभिः दत्तिभिः सकृद्भक्तादिपात्रपावलक्षणाभिश्चरन्ति ये ते सग्यादत्तिकास्तैस्तथोक्तै', तथा' दिलाभिएहि दृष्टिलाभिकैप्टस्य-दृष्टिगोवरीभूतस्यैवान्नपानादे. लाभो येपा ते दृष्टिलाभिकास्तैस्तथोक्तैः, तथा' अदिट्ठलाभिएहि ' अदृष्टलाभिकै नदृष्टस्यापि पाकगृहम यानिर्गतस्य कर्णात श्रुतस्य भक्तादेरदृष्टाद्वा पूर्वमनुपलब्धाद् दायकाद् लाभो येपामस्ति तेऽदृष्टला. भिकास्तैस्तथोक्तः, तथा' पुछलाभिएहि पृष्टलाभिकै पृष्टस्य हे साधो । कि ते दीयते इत्यादि रूपेण प्रश्नविपयी कृतस्य यो भिक्षामाप्तिरूपी लाभस्तदाग्रहअहिलै, तथा-'आयविलिएहि' आचामाम्लिकै आचामाम्लत्रतयुक्तैः, तथा'पुरिमड्रिएहि ' पूर्वादिकैः पारणायामपि पूर्वाद्वदिनेऽशनपानादि प्रत्याख्यानशीलैः, तथा-' एकासणिएहि ' एकाशनिकैः, पारणायामपि एकाशनव्रतधारिभिः, उनके द्वारा सेवित है। तथा ( ससट्टकप्पिएहिं, तज्जायससट्ठकप्पिएहिं, उवनिहिहिं, उद्धेसणणिएरि, सखादत्तिहिं, दिहलाभिहिं, अदिद्वलाभिएहिं, पुट्ठलाभिहिं, आयपिलिएहिं, पुरिमडिएहिं ) ससृष्टकल्पिक हैं, तज्जातसमृष्टकल्पिक है, उपनिहितक है, शुद्धपणिक है, सख्यादत्तिक हैं, दृष्टिलाभिक हैं, अदृष्टिलाभिक है, पृष्टलाभिक हैं, आचामाम्लव्रतयुक्त हैं, प्राद्धिक है, उनके द्वारा यह अहिंसा पाली गई है। तथा (एकामणिएहिं, निधिहएहिं, भिन्नपिंडवाइएहि, परिमियपिंडवाइर्दट्रकथिएहिं, तज्जायससटु कप्पिएहि, उवनिहिएहि, सुढेसणणिएहि, ससादत्तिएहिं दिदुलाभिहिं, अदिट्ठलाभेएहिं, पुट्ठालाभिएहिं, आयबिलिएहिं पुरिमट्टिएहिं " २ સઋષ્ટ કલ્પિક છે તાત સૃષ્ટ કલ્પિક છે, ઉપનિહિત છે, શુદ્ધષણિક સમ્પાદત્તિક છે દૃષ્ટિલાભિક છે, અષ્ટલાભિક છે, પૃષ્ઠલા-ભિક છે, આચામાન્સ વ્રત યુક્ત છે પૂર્વાદ્ધિક છે, તેમના દ્વારા આ અહિસા પાળવામાં આવે છે તથા " एकासणिहिं, निम्विइएहिं, भिन्नपिंडवाइएहिं, परिमियपिंडवाइएहिं, अताहारेहि,
--