________________
सुदर्शिनी टीका अ० १ सू० ९ भावनास्वरूपनिरूपणम्
६३७ सयमयाना-सयमपरिपालन सैव माना-आलम्बन तन्निमित्त तदेतोः सयमयात्रानिर्वाहार्यमेवेत्यर्थ, तथा-'सजमभाग्रहणयाए' सयमभारवहनायतया पयमभारसहनार्थम् , तया-'पाण धारणट्टयाए ' माणधारणार्यतया माणधारणार्थ च 'सजए ण ' सयतः सलु 'समिय' सम्यक्-यतनापूर्वक-समिक वा-समभावेन, 'भुजेज्जा' भुञ्जीत । यथा अक्षस्योपाञ्जन भारवहनार्थमेव घिीयते, नान्यप्रयोजनार्थम् , यथा च त्रणानुलेपन तन्नित्ययमेर विधीयते, तथैव-सयमयानानि
हार्थ-सयमभारवहनार्थ प्राणधारणार्थ च साघुर्भुनीत, न तु शरीरबलरद्वयर्थ रूपलावण्यवृद्धथै चेत्याशयः । एवम्-अमुना प्रकारेण आहारसमितियोगेन भावितो भवति अन्तरात्मा । भारितात्मा कीदृशो भाति ? इत्याह-अशरलासलिष्टनिव्रणचरित्रभावनया हेतुभूतया अहिंसकःसयतःमुसाधुभवति । एपा पदानामर्थों द्वितीयभावनाया व्याख्यातस्ततोऽवगन्तव्यः ।।मु०९॥ प्रयोग उसकी निवृत्ति के दिये किया जाता है उसी तरह (सजमजायामाया निमित्त) सयमयात्रा के निर्वाह के लिये (सजमभार वहणहाए) सयम रूप भार को ढोने के लिये और (पाणपारणच्याए) प्राण धारण के लिये (सजएण) सयत-मुनि (समिय) यतना पूर्वक समभाव से (भुजेज्जा) आहार करे। किन्तु शारीरिक बलवृद्धि के लिये तथा रूपलावण्य की वृद्धि के लिये नही करे। (एचमाहारसमिइजोगेण भाविओअतरप्पा असवलमसकिलिठ निव्वणचरित्त भावणाए अहिंसए सजए सुसा) इस प्रकार का आहार समिति के योग से अतरात्मा भावित हो जाता है। भावित हुआ वह अन्तरात्मा अशवल, असलिष्ट एव निव्रण (निरतिचार)चरित्र की भावना के कारण अहिंसक और सयत बन जाता है, और मच्चे रूप मेसायु-मोक्ष को साधन करने वाले इस नाम को चरितार्थ कर लेता है। नया मे प्रमाणे “ सजमजायामायानिमित्त" मयमयात्राना निवडने भाट "सजमभारवहणढाए " सयभ३पी मा२नु वहुन उवाने माटे भने “प्राणधारणटाए" प्राधाराने भाट "सजएण" सत-मुनि “समिय" यतना पूर्व सभमाथी “मुजेज्जा" माडा२ उरे ५५ सा
धारवाने भोटे तथा ३५सायनी वृद्धिने माटे न ४२ “एषमाहारसमइजोगेण भावेण अतरप्पा असपलमसकिमिट्टनिब्याणचरित्तभावणाए अहिंसए सजए सुसाह" આ રીતે આહાર સમિતિના ચેગથી આ તાત્મા ભાવિત થયે જાય છે ભાવિત થયેલ તે અન્તરામાં અાવેલ અને લિષ્ટ અને નિર્વાણું ચારિત્રની ભાવનાને કારણે અહિંસક તથા સ યત બની જાય છે, અને સાચા અર્થમાં સાધુ મોક્ષને સાધન કરનાર તે નામને ચરિતાર્થ કરે છે.