________________
सुदर्शिनी टीका अ० २ सू० १ सत्यस्वरूपनिरूपणम्
६५३
दोना,
ताम्-वासुदेवमतिवासुदेवादि योद्धपुरुषाणा, तथा मुविहितज
,
3
नाना = महापुरुषाणाच नहुमत समत यत्तत्, तथा-' परमसाहुधम्मचरण ' परमसाधुधर्मचरणम् = परमसाधूना = उत्कृष्टक्रियाचतां मुनीना धमचरण धर्मानुष्ठान यत्तत् तथा - 'तवनियमपरिग्गहिय तपो नियमपरिगृहीतम् = तपो नियमाभ्या परिगृहीतम् = अगीकृत यत्तत्तथा तपोनियमौ हि सत्यनादिनामेव भवतो नेतरेपाम्, तथा - ' युगपदेसग ' सुगतिपथदेशक सुगते. पन्थाः सुगतिपथ, तस्य देशकम्, मज्ञापकम्, च=पुनः 'हण ' इट' लोगुत्तम' लोकोत्तम = लोकेपु लोकत्रयेषु उत्तम= श्रेष्ठम् ' वय ' व्रतम् अस्ति । तथा उद् सत्यवचन 'निज्जाहरगग गमनिज्जाण विद्याधरगगनगमन विद्याना=नियाधराणा या गगनगमन विद्यास्वासा ' साहग' साधक - सत्यवादिनामेन विया सिध्यन्तीत्याशनः तथा-'मग मग्गसिद्धिपदेसग' स्वर्गमार्गसिद्धिपथदेश = स्वर्गमार्गसिद्विपययोर्देशक = निर्देशक यत्तत्तथा, ता-' अनितह ' अवितथ = मिथ्याभावरहित यत् ' त' तत् चक्रवर्ती आदि श्रेष्ठ पुरुषों को, बलदेव, प्रतिवासुदेव आदि सुभटयोद्वाओ को और महापुरुषरूप सुविहितजनों को बहुमान्य हुआ है । ( पर साधम्मचरणमवनियमपरिग्गद्दियसुगहपरदेसग च इण लोगुत्तम च वय) उत्कृष्ट क्रिया शाली मुनिजनो का यह धर्माचरण - धर्मानुष्ठान है । तथा-तप और नियमों से ये परिगृहीत होता है- अर्थात्तप और नियम सत्यवादी के ही होते है । इतर जीवों के नहीं । सुगति के पथ का यह प्रज्ञापक-निर्देशक होता है। और तीनो लोको में यह सत्यवचन श्रेष्ठ व्रत है । तथा यह सत्यवचन ( विज्जाहरगगण-गमण विज्ञाणसाग) विद्याधरों की गगन में गमन करने वाली जो विद्याएँ है उनका साधक है । ( सग्गमग्गसिद्धिपरदेसग ) स्वर्ग के मार्ग का और सिद्धि के पथ का प्रदर्शक है । ( अवितह ) अवितथ - मिथ्याभाव ચક્રવર્તી આદિ શ્રેષ્ઠ પુરુષાને વાસુદેવ, પ્રતિવાસુદેવ આ િસુભદ્રાને અને મહાપુરુષ સુવિહિત જનાને બહુ જ માન્ય છે " पर साहुधम्मचरणतव नियमपरिहियसुगइपदेसग च इण लोगुत्तम च वय " श्रेष्ठ ज्यिासाजी भुनिम्नानु તે ધર્માચરણ-વર્માનુષ્ઠાન છે તથા તપ અને નિયમેથી તે પગૃિહીત થાય છે-એટલે કે તપ અને નિયમ સત્યવાદીઓ માટે જ શ! હાય છે અન્યને માટે નહીં સુગતિના માર્ગનુ તે પ્રજ્ઞાપક-નિર્દેશક હોય છે, અને ત્રણે લેાકમા આ સત્ય વચન શ્રેષ્ઠ વ્રત છે તથા આ સત્યવચન " विज्नाहारगगणगमण विज्ञाण साहग ” વિદ્યાધરાની આકારામા ગમન કરવાની જે વિદ્ય એ છે, तेभनु भाछे " सग्गमग्गसिद्धिपदेसग " સ્વર્ગના માર્ગનું પ્રદર્શક છે