________________
॥ सत्यवचन नाम द्वितीय सवरद्वारम् ॥ गत प्राणातिपातविरमण, सम्प्रति सत्यवचन प्रारभ्यते । अस्य पूर्वाध्ययनेन सहाय सम्बन्धः-पूर्व माणातिपातविरतिरभिहिता, सा तु अलीरवचनविरत्यैव समवति, इत्येनेन सयन्धेनायात सत्यवचनाख्य द्वितीयमभ्ययन प्रारभ्यते, तस्येदमा. दिम सूत्रम्-'जबू एत्तो पितिय च ' इत्यादि
मूलम्-जवू । एत्तो विइय च सच्चवयणं सुद्ध सुइयं सिवं सुजाय सुभासिय सुकहिय सुव्वयं सुदिट्ट सुपडठियं सुपड़ठियजस सुसजमियवयणदुइय सुरवरनरवसभपवर-वलवग सुविहिय-जण बहुमय परमसाहुधम्मचरणतवनियम-परिग्गहिय सुगइ-पहदेसग च लोगुत्तम च वयमिण विजाहरगगणगमणविजाणसाहग सग्गमग्गसिद्धिपहदेसग अवितहं तं सच्च उच्चुय अकुडिल भूयत्थ अत्थओ विसुद्ध उज्जोयग पभासग भवइ, सव्वभावाण-जीवलोगे अविसंवाइजहत्थमहर पच्चक्खं
सत्यवचन नामक द्वितीय सवरद्वार प्रारमप्राणातिपातविरमण नाम का सवरद्वार कहा जो चुका है। अय सत्यवचन नामका द्वितीय सवरद्वार प्रारंभ होता है। इसका पूर्व अध्ययन के माथ सबध इस प्रकार से है-जयतक अलीकवचनों से जीव की विरति नहीं होगी-तपतक प्राणातिपान का विरमण सभव नहीं हो सकता। इसी सबध को लेकर सूत्रकार ने इस द्वितीय सत्यवचन नामक अध्ययन को प्रारभ करते हैं। इसका यह प्रथमसूत्र है
સત્ય વચન નામનું બીજા સવરદ્વારને પ્રારંભ પ્રાણાતિપાત વિરમણ નામનું પહેલા સ વરદ્વારનું વર્ણન પૂર્ણ થયું હવે સત્યવચન નામના બીજા સ વરદ્વારના વર્ણનની શરૂઆત થાય છે તેનો આ પ્રકારે આગળના અધ્યયન સાથે સબંધ છે જ્યા સુધી અસત્ય વચનેથી જીવની વિતિ થતી નથી ત્યા સુધી પ્રાણાતિપાતનું વિરમણ સ ભવી શકતુ નથી એ સાધને દર્શાવીને સૂત્રકારે આ દ્વિતીય સત્યવચન નામના અધ્યયનને प्रारम ४२ छे तेनु पडे सूत्र मा प्रमाणे छ-"जवू ! एत्तो थिइय च".