________________
सुदशिनी टीका अ० १ सू० ० अहिंसापालकफर्तव्यमियणम् ६०३ न वि गरिहणाए नवि हीलणानिदणा गरिहणाए भिक्खं गवसियन्व, न वि भेसणाए न वि तज्जणाए न वि तालणाए न वि भेसणतज्जणतालणाए भिक्ख गवेसियव्वं, न वि गारवेणं न वि कुहणाए न वि वणीमगयाए न वि गारवकुहणवणीमगयाए भिक्खं गवेसियत्व, न वि मित्तयाए न वि पत्थणाए न वि सेवणाए न वि मित्तयपत्थणसेवणाए भिक्ख गवेसियव, अण्णाए अगड्डिए अदुहे अदीणेअविमणे अकल्लुणे अविसाई अपरिततजोगी जयणघडणकरणचरियविनयगुणजोगसपउत्ते भिक्खू भिक्खेसणाए णिरए । इम च ण सव्वजगजीवरक्खणदयणाए पावयणं भगवया सुकहिय अत्तहिय पेच्चा भविय आगमेसिभद्द सुद्धं नेयाउय अकुडिलं अणुत्तर सव्वदुक्खपावाणविउसमणं॥५॥ टीका-'इम च पुढपी' इत्यादि
'पुढशीदगअगणिमारुयतरुगणतसथावरसम्वभूयसनमदयद्वयाए । पृथ्वीदकाग्निमारुततरुगणासस्थावरसर्वभूतसयमदयार्थ, तत्र-पृथिवी-प्रसिद्धा, दक= पानीयम् , अग्निः, मारुतो-चायुः, तरुगणा बनस्पतिसमूहः, त्रमा द्वीन्द्रियादयः, स्थावरा:-पृथिव्यादिपञ्चकम् , एतेपा सर्वभूतानाम्यमाणिना सयमो रक्षण
जो इस अहिसारूपप्रथमसवरद्वार को पालन करने के लिये उद्यत हैं उन्हें क्या करना चाहिये सो कहते है-'इम च' इत्यादि !
टीका-(पुढवी-दग-अगणि-मारुय-तरुगण-तस-थावर-सव्वभूय सजभ दयट्ठाए) पृथिवी, दक-जल, अग्नि, वायु, वनस्पति समूह, द्वीन्द्रियादिक पाच स्थावर, इन सब प्राणियों की रक्षा निमित्त दयारूप
જેઓ આ અહિંસારૂપ પ્રથમ સવરદ્વારનુ પાલન કરવાને માટે તૈયાર थया तेभो शु उनमे ते - "इम च" त्या ___साथ-(पुढवी, दा, अगणि, मारुय, तरुगण ,तस,थापर,सत्यभूय,सजमदयट्टाए) पृथिवी, ६४, स, शनि, वायु, वनस्पति मह, दीन्द्रियाडि स, पृथि. વ્યાદિક પાચ સ્થાવર, એ બધા પ્રાણુઓની રક્ષા નિમિત્ત દયારૂપ પ્રજનને