________________
-
-
-
सुदर्शिनी टीका १० ५ सू० ५ अध्ययनोपसंहार
५४७ उक्तोस्रवपञ्चक निगमनाय गायापञ्चमाह ' एएहिं ' इत्यादिमूलम्-एएहि पंचहि आसवेहि रयमाचिणित्तु अणुसमयं ।
चउविहगइ पेरत, अणुपरियहति ससारं ॥१॥ सव्वगई पक्खदे, काहिति अणतगे अकयपुण्णा । जेय न सुणति धम्म, सोऊण य जे पमायंति ॥२॥ अणुसिपि बहुविह, मिच्छट्टिी य जे नरा अवुद्धीया। वद्धनिकाइयकम्मा, सुणति धम्म न य करति ॥३॥ कि सका काउ जे, ज नेच्छइ ओसह मुहा पाउं । जिणवयण गुणमहर, विरेयण सव्वदुक्खाणं ॥ ४ ॥ पंचेव य उज्झिऊणं, पचेव य रक्खिऊण भावणं। कम्मरयविप्पमुक्का, सिद्धिवरमणुत्तर जंति ॥५॥सू०६॥
॥ इय पच आसवदारा समत्ता ॥ छाया-एतैः पञ्चभिरास्रव रज आचित्यानुसमयम् ।।
चतुर्णियातिपर्यन्तमनुपर्यटन्ति ससारम् ॥ १॥
सगतिमस्कन्दा , करिष्यन्ति अनन्तकान् पकृतपुण्याः । ये च न श्रृष्यन्ति धर्म, श्रुत्वा च ये प्रमान्ति ॥ २॥
अनुशिष्टमपि पहुविध, मि यादृप्टिका ये च नरा अशुद्धिकाः। पद्धनिकाचितकर्माण., श्रृण्वन्ति धर्म न च कुर्वन्ति ॥ ३ ॥ कि शक्ताः क्त्त ये, यन्नेच्छन्ति औषध मुधा पातम् । जिनवचन गुगमपुर, मिरेवन सर्वदुःखानम् मे ४ ।। पञ्चैत्र च उज्यित्वा, पञ्चैव च रक्षित्वा भावेन ।
कमरजो विममुक्ताः, सिद्धिवरामनुत्तरा यान्ति ॥ ५॥ टोका--एते. = अनन्तरोपपणितस्वस्पैः पञ्चभिः = पञ्चसम्यकैरात्रवैःप्राणातिपातदिरूपै. 'रय ' रजा-ज्ञानापरणीयादि ममलम् , आत्मनो मलिनकारकत्वात 'अणुममय' अनुसमय - प्रतिक्षणम् 'आचिणित्त' आचित्य
अब सूत्रकार उक्त इन पाच आस्रवो के विषय में पाच गाथाओं द्वारा सक्षिप्तरूप से उपसहार करते हुए अपने विचार प्रदर्शित करते
હવે સૂત્રકાર ઉપરોક્ત પાચ આ વિષે પાચ ગાથાઓ દ્વારા સ ક્ષિત