________________
५५२
प्रश्नामाकरणसत्र टीका-'ज' इत्यादि--
हे जम्चू । - इतः मवरद्वाराणि पञ्च वक्ष्यामि आनुर्पा यथा भणितानि भगवता सर्वदुःखविमोक्षणार्याय ॥ १ ॥
प्रथम भवत्यहिंसा, द्वितीय सत्याचमिति प्राप्तम् । दत्तानुज्ञातसपरथ, ब्रह्मचर्यपरिग्रहत्यं च ॥२॥
तन प्रथममहिंसा, उसस्थापरभूतक्षेमकरी। तस्या सभापनायाः, फिश्चिद् वक्ष्यामि गुणोद्देशम् ॥ ३ ॥ इति डाया।
तत्र हे जम्यूः । इतः आसवहारकथनानन्तर 'आणुपुचीए' आनुपूर्व्याअनुक्रमेण पञ्च 'संघरदाराइ ' सरद्वाराणि, मप्रियते-निरु यते म कारण माणातिपातादिक येनात्मपरिणामेन स सवरस्तस्य द्वाराणि = उपायभूतानि% अहिंसादीनि 'वोच्छामि' वक्ष्यामिकथयिष्यामि । नाह दया वक्ष्यामि, किन्तु भगवता महावीरेण सर्वमाणिना 'सबरखविमोग्वणढाए' सर्वदुयसयोधन करके प्रथमसूत्र कहते है-'जबू' इत्यादि ।
टीकार्थ-(जनू) हे जवू ! (पत्तो) आस्लवद्वार कहने के बाद में अब ( आणुपुचीए) अनुक्रम से (पच सवरदाराइ) पाच सवाद्वारों को (बोच्छामि ) कहगा। जिस आत्मपरिणाम से कर्मो के आस्रव के कारणभूत प्राणानिपातादिक परिणाम रोक दिये जाते हैं उसका नाम
सवर है । उसके उपायभूत द्वार अहिंसादिक परिणाम है। इन्ही परि__णामों का नाम सवर द्वार है । मैं इन सबरदारो का कथन अपनी बुद्धि
के अनुसार नहीं करूँगा-किन्तु (भगवया) भगवान महावीर ने (सव्वदुक्रवविमोक्वणट्टाए) समस्त प्राणियों के दुःखो को दूर करने के વિવેચન કરવાને માટે જ બૂસ્વામીને સધીને પહેલું સૂત્ર કહે છે–
'जबू" त्या
"जबू" । " एतो" माना२ वि य ५०ी हवे है "आणुपुत्रीए " अनुभ' पचसवरदाराइ , यसरी "वोच्छामि" કહીશ જે આત્મપરિણામથી કર્મોને આમ્રવના કારણભૂત પ્રાણાતિપાતાદિક પરિણામને રોકવામાં આવે છે તેનું નામ સવર છે તેના ઉપાયરૂપ દ્વારે અહિંસા વગેરે પરિણામ છે એ જ પરિણામોને સ વરદ્વાર કહે છે હુ તે सववाशनु वर्णन भारी भुद्धि प्रमाश नही- " भगवया"लगवान भलावी२ “सव्व दुक्सविमोक्सणट्टाए " समस्त प्राणीमानामा २ ४२वाने