________________
५५०
प्रश्नध्याकरणसूत्र अपि तु न किमपि । ये जोपध न पिरन्ति ते रोगनिवारणे कथमपि समर्था न भवन्तीति भारः । सो 'नेच्छइ ' इत्यत्रैकवचनमार्फत्वाद ॥४॥ ___ भावेन अन्तःकरणेन पञ्चैव च प्राणातिपातावासद्वाराणि 'उझिऊण ' उज्झित्वा-त्यतया तथा पञ्चेव च प्राणातिपातादिनिरमणलपणानि सपरद्वाराणि
रविवऊण' रक्षित्वा-पालयित्वाकर्मरजोनिप्रमुक्ताः सन्त सिद्धिवरा-सिद्वीना मध्ये बरा श्रेष्ठा सफलफर्मक्षयलभ्या भारसिद्धिस्ता तथोक्ताम् , अतएर अनुत्तरा सर्वोत्तमा 'जति ' यान्ति-अपुनरावृत्ति सिद्धिगति गन्छन्तीत्यर्थः ॥५॥
इति श्रीविश्वविख्यात-जगदल्लभ-प्रसिद्धवाचकपञ्चदशमापाफलितललितक लापालापक-प्रविशुद्धगयगयनैकग्रन्यनिर्मापक-बादिमानमर्दक-श्रीगाहछत्रपतिको ल्हापुर रानप्रदत्त-'जैनशास्त्राचार्य' पदभूपित-कोल्हापुरराजगुरु-बाल बह्मचारि -जैनाचार्य-जैनधर्मदिवाकरपूज्यश्री-घासीलाल - प्रतिपिरचिताया दशमानस्य श्री प्रश्नव्याकरणमूत्रस्य सुदर्शन्याख्याया व्याख्याया हिमादिपञ्चास्रवद्वाररूप
प्रथमो विभागः समाप्तः ॥ १॥ विरेचन औषधि जिस प्रकार कोष्ठ की शुद्धि कर देती है उसी प्रकार प्रभु के वचनरूप औषध भी कोप्टरूप आत्मा की शुद्धि विधायक होती हैं, इसलिये इन्हें विरेचक चूर्ण के जैसा कहा है ॥४॥ जी भव्य जीव (भावेण पचेव उज्झिाऊण ) भावपूर्वक इन पूर्वोक्त प्राणातिपात आदि पाच आस्रव द्वारो को छोड़ करके और (पचेच रक्खिऊण ) प्राणातिपातादिविरमणरूप पाच सवरदारी पाल करके (कम्मरयविप्पमुक्का) कर्मरूप रज से सर्वथा रहित हो जाते हैं, वे (अनुत्तर सिद्धवर जति) अपुनरात्तिरूप सर्वोत्तम भावसिद्धि सिद्धिगति को प्राप्त करते हैं ॥५॥
॥ ये पाच आसव- 'अधर्म' द्वार समाप्त हुए ।
॥ प्रश्नव्यारण सूत्र का प्रथम विभाग समाप्त ॥ થઈ શકતા નથી જેમ વિરેચન ઔષધિ કે સાફ કરી નાખે છે તેમ પ્રભુના વચનરૂપી ઔષધ પણ આત્મ રૂપી કઠાની શુદ્ધિ કરનાર છે, તેથી તેને વિરેચન यूए समान उद छ । ४ ॥
२ सय व "भावेण पचेव उज्झिऊण " मा पूर्व त पूर्वरित प्रातिपात माहि पाय साप द्वाशन डीन, “पचेव रक्सिण " प्रा! तिपातहिविरभाए३५ पाय सवारीनु पालन रीने “कम्मरयविष्पमुक्का" भ३५,२४थी तदन २डित य छ तेस। “ अनुत्तर सिद्धिवर जति " જ્યાથી આ સ સારમાં પાછા આવવું પડતું નથી એવુ સર્વોત્તમ ભાવસિદ્ધિસિદ્ધિગતિ-એક્ષ-પ્રાપ્ત કરે છે, પા
છે પાચ આસવાર સમાપ્ત છે છે પ્રશ્નવ્યાકરણ સૂત્રને પહેલે વિભાગ સમાપ્ત છે