________________
-द्वितीयो भागःअन प्रथमभागे पञ्चासत्रा वर्णिता, द्वित्तीयभागे तु तत्प्रतिपक्षभूतान् पञ्च सरानभिषिमुः। श्रीसुधर्मास्वामी तेषु मथममहिंसारक्षणसवरद्वार विण्वन् शिप्यमामध्येदमाह-'जम्य ' इत्यादिमूलम्-जयू। एत्तो सवरदाराई पंच वोच्छामि आणुपुवीए ।
जह भणियाणि भगवया, सव्वदुक्खविमोक्खणहाए ॥१॥ पढम होई अहिंमा १, वितिय सच्चवयणं इति पण्णत्त । दत्तमणुन्नाय३ संवरो य वभचेर५ मपरिग्गहत्तं५ च ॥२॥ तत्थ पढम अहिसा, तसथावरसव भृयखेमकरी । तीसे सभावणाए किचिवोच्छ गुणदेसं ॥३॥ ताणि उइमाणि सुव्वय | महव्वयाइ लोगहियसव्वयाइ सुयसागरदेसियाइं तवसजममहव्वयाइ सीलगुणवरव्वयाइ सच्चज्जवव्वयाइ नरगतिरियमणुयदेवगइविवजगाई सम्ब जणसासणगाइ कम्मरयविदारगाइ भवसयविणासगाइ दुहसयोवनोयगाई सुहसयपवत्तगाइ कापुरिसदुरुत्तराइ सप्पुरिसनिसेवियाइ निवाणगमणमग्गसग्गप्पणायगाइ सवरदाराइ पच कहियाणि भगवया ॥ सू० १॥
द्वितीय विभाग प्रारभप्रथम विभाग में पाच आस्रवो का वर्णन किया गया है। अब इस द्वितीय विभाग में इन पाच आस्रवों के प्रतिपक्षभृत पांच सवरो को कहने की कामनावाले श्री सुधर्मास्वामी सर से पहिले उनमे से अहिंसालक्षण सवरद्वार का विवेचन करने के निमित्त जत्रूस्वामी को
___णीनेभागપહેલા વિભાગમા પાચ આઝવેનું વર્ણન કરાયુ છે. હવે આ બીજા વિભાગમાં તે પાચ આસ્ત્રવોથી વિરૂદ્ધના પાચ સ વર વિશે વર્ણન કરવાની ઈચ્છાવાળા શ્રી સુધર્માસ્વામી સૌથી પહેલા તેઓમાના અહિ સાલક્ષણ સ વરદ્વારનું