________________
अथ पञ्चमाध्ययनम् ।
भयश्चतुर्थासनद्वारसमाप्त्यनन्तर पञ्चममात्रवद्वार प्रारभ्यते, अस्य पूर्वेण सहायमभिसरन्थः । अनन्तराध्ययनेऽब्रह्मस्वरूपं प्रोक्त, तच परिग्रहे सत्येन भववीति परिग्रहस्वरूप निरूप्यते -' जम्बू' इत्यादि ।
मूलम् - जवू । एत्तो परिग्गहो पंचमो उ नियमा णाणामणिकणगरयण महरिह परिमल - सुपुत्तदार - परिजण दासीदासभयग- पेस्स -- हय-गय-गो-महिस- उह. खर अय-- गवेलग-सीयासगड रह जाण - जुग्ग-सदण सयणासण वाहण- कुविय-धण-धन्नपाणभोयणाच्छायण-गधमल भायण-भवणविहि चेव बहुविहियं भरह णगणगर- नियम जणवय- पुरवर - दोणमुह- खेड - कञ्चडमंडव-संवाह-पट्टण - सहस्सपरिमंडिय थिमियमेणीय एगच्छत्तं ससागर भुंजिऊण वसुह अपरिमियमेतताहमणुगय महिच्छसारनिरयमूलो, लोभकलिकसायम हक्खंधो, चितासय निचिय विउलसालो, गारवपविरल्लियग्गविडवो, नियडितया पतपल्लवधरो, पुप्फफल जस्स कामभोगा आयासविसूरणाकलहपकंपियग्गसिहरो नरवइसपूजिओ, बहुजणस्स हिययदइओ, इमस्स मोक्खवरमुत्तिमग्गस्स फलिहभूओ चरिम अहम्मदार || सू०१ ||
पाचचा आस्रवद्वार प्रारंभ
चतुर्थ आस्रवद्वार की समाप्ति के बाद अब पाचवा आस्रव द्वार प्रारभ होता है । इसका पूर्व आस्रव द्वार के साथ इस प्रकार से सबध है - चतुर्थ द्वार में जो अब्रह्म का स्वरूप कहा है वह अब्रह्म, परिग्रह के होने पर ही होता है इसलिये सूत्रकार इस द्वार मे परिग्रह का स्वरूप પાંચમા આસવ-દ્વારના પ્રાર ભ
ચેાથુ આવસ દ્વાર પૂરૂ કર્યાં પછી હવે પાચમા આસવ દ્વારનુ વર્ણન શરૂ થાય છે તેને આગળના આસવદ્વાર સાથે આ પ્રકારને મખ ધ છે ચોથા દ્વારમા અબ્રહ્મનુ જે સ્વરૂપ કહ્યુ છે તે અબ્રહ્ના, પશ્મિહ હાય તા જ થાય છે તેથી સૂત્રકાર આ દ્વારમા પરિગ્રહના સ્વરૂપનું નિરૂપણ કરે છેબ