________________
सुदर्शिनी टीका अ०४० ११ युगलिकस्वरूपनिरूपणम्
हुतवहनिर्मात
"
इत्यर्थ', 'हुतवहनियत तव निरच केस फेसभूनी धौत तप्तन पनी यरक्त केशान्त कशभूमयः तत्र हुतवदेन पहिना निर्मात=तापि तम् अतएव - घात = विशोभित तप्त च यत्तपनीय सुत्रर्ग तद्वद् रक्ताः = रक्तवर्णाः केशान्ताः = केशसमीपस्था केशभूमी: मस्तकत्वचा येषा ते तथा तप्तसुवर्णसदृगरक्तवर्ण शिरस्त्वक सम्पन्नाः । 'सामलिपौडन गनिचियच्छा डियमउविसयपसत्यहुमरमुयमोयगभिंगनी कज्जलपट्टि भमरगण निद्वनिउरव निचिय कुचियपयाहिणात्तमुद्रमुद्धसिरया ' शाल्मली पोडघननिचितघोटितमृदुविशद प्रशस्त सूक्ष्मलक्षणसुगन्धसुन्दर नोच नीलकज्जलमहाभ्रमरगण स्निग्पनिकुरुम्बनि चितकुञ्चितप्रदक्षिणावर्त्तमूर्धशिरोजा, तत्र - 'सामलि' शाल्मलि वृक्षविशेस्तस्य यत् पौड' फल तच्च ' घणनिचिय' वगनिचितम् = आभ्यन्तरभाग सभृततयाऽति कठिन तत् ' छोडिय' छोटित विदारित तद्वत् ' मिउ ' मृदवः = कोमलः 'विसय' निशदा:- सुस्पष्टता पसत्य मशस्ताः = श्रेष्ठा सुहुम सूक्ष्माः मतला लक्ग्वण ' लक्षणा = शुभ लक्षणयुक्ताः सगन्धय = सुरभिगन्यविशिष्टाः = मनोहराः २ होता है । (हुयवनित घोयतत्ततवणिज्जरत्तके सत के सभूमी ) तथा जिनकी केशान्तभूमि- मस्तक की त्वचा - अग्नि से तपाये हुए शुद्ध तस सुवर्ण जैसी रक्तवर्णवाली होती है ( सामलिपोंड़णनिचयच्छोडिय मिडविसयहुल व सुगंध सुदर भुयमो पणभिगनौलकज्जलपट्टि - भमरगणन इनिउन निचियकुचियवयाहिणात्तमुद्रसिरया) तथा जिनके केश, शाल्मलिवृक्ष के -रुआ से भीतर से भरे हुए तथा कठिन बने हुए विदारित फल के समान मृदु होते हैं, शाल्मली वृक्ष का फल जब पक जाता है तो वह कठिन हो जाता है, और उसकी भीतर की भरी हुई रुई बहुत अधिक चिकनी हो जाती है । यह बड़ी नरम और चिकनी रहती है | इसलिये सूत्रकार ने उसके साथ बालों को उपमित किया है।
"
"
(
*
" तथा
नेवा गोज गोण होय छे " हुयहनिद्धतधोयनत्ततवणिज्जरत्तवे सतकेसभूमि જેમની કેશાન્તભૂતિ–માથાની ત્વચા–અગ્નિથી તપાવેલા શુદ્ધ સુવર્ણ જેવા લાલ वर्षानी होय हे “सामलिपो डघणनिचयच्छोडियमिउविसयपसत्य सुहुमलक्सण सुगंधसु दरभुभोयगभिंगनी कज्जलपट्टिभमरगणनिद्धनि निचियकु चियपया हिणावत्तमुद्ध सिरया " તથા જેમના કેશરગામલિ વૃક્ષના, ( શીમળા ) અદરથી રૂવાટીથી ભરેલા તથા કઠણુ અનેલ કાપેલા ફળ સમાન મૃદ્ હાય છે શીમળાના ફળ જ્યારે પાકે છે ત્યારે કઠણ થઈ જાય છે, અને તેની અદર રહેલ વાટી ઘણી મુલાયમ થઇ જાય છે તે ઘણી નરમ અને સુવાળી રહે છે તેથી સૂત્રકાર તે રૂવાટી સાથે કૈરાની સરખામણી કરે છે તેમના કેશ વિશદ-સુસ્પષ્ટ, પ્રશસ્ત