________________
प्रभयाकरणसूत्रे
अथ यनामेतिद्वारमाश्रित्यादत्तादानम्य नामान्याह ' तस्स य ' इत्यादि - मूलम् - तस्स य नामाणि गोणाणि हुति तीस । तं जहाचोरिक्कं १, परहड २, अदत्त ३, कूरिकर्ड ?, परलाभो ५, अस जमो ६, परधणम्मि गेही ७, लोलिकं ८, तक्करत्तणं तिय ९, अवहारो १०, हत्थलहुत्तणं ९९, पावकम्मकरणं १२, तेणिक्कं १३, हरणविपणासो १४, आइयणा १५, लुपणा घणाणं १६, अपच्चओ १७, ओवीलो १८, ओम्सेवो १९, क्खेवो २०, विक्खेवो २१, कूडया २२, कुलमसी य २३, कखा २४, लालपणं पत्थाय २५, आससणा य वसणं २६, इच्छामुच्छाय २७, तहागेही य २८, नियडिकम्म २९, अवरोच्छत्तिविय ३० । तस्त एयाणि एवमाईणि नामधेजाणिहुति तीस अदिण्णादाण पावकलिकलुसकम्मबहुलस्त ॥ सू० २ ॥
टीका - ' तस्स य' तस्य च पूर्वपदर्शितस्त्ररूपस्यादचादानस्य ' गोणाणि ' गोणानि = गुणनिष्पन्नानि नामानि वक्ष्यमाणानि 'तीस ' त्रिंशत् ' हुति' भवन्ति करना सब चोरी है । इस चोरी में जितने भी निमित्त कारण पड़ते हैं वे भी कारण मे कार्य के उपचार से चोरी रूप ही माने जाते है । दूसरे की भूली हुई, बिसरी हुई, पडी हुई, धरोहररूप में रग्वी हुई, वस्तु का हरण करना और दना लेना, ये सब अदत्तादान के ही प्रकार हैं । यह अदत्तादान हिंसादि पापों की तरह चोरो के लिये नरकादि दुर्गतियों में गमन का कारण होता है | ०१ ||
अब सूत्रकार यन्नाम " इस द्वार को लेकर अदन्तादान के नामों
२६४
"
ચારી કહેવાય છે તે ચારીના જેટલા નિમિત્તો હાય છે તેમને પણ કારણમાં કાના ઉપચારથી ચારી રૂપ જ માનવામા આવે છે બીજાની ભૂલથી પડી રહેલી, ભૂલાઈ ગયેલી, પડી રહેલી, અને થાપણ રૂપે મૂકેલી વસ્તુનુ હરણ કરવુ કે તેમને પચાવી પાડવી તે બધા અદ્યાત્તાદાનના જ પ્રકાર છે તે અદત્તાદાન હિંસાદિપાપેાની જેમ ચારોને નરકાદિદુ તિયામા ગમન કરાવનાર હોય છે/સૂ૦૧
હવે સૂત્રકાર यन्नाम ” એ દ્વારને લઈને અદત્તાદાનના નામ પ્રગટ
42