________________
अथ चतुर्थमध्ययनम् । व्यारयात तृतीयमध्ययन साम्भत चतुर्थमारभ्यते अस्य च पूर्वेण सहायमभिसम्बन्धः । तृतीयाध्ययने यादृश नामादिनिर्देशपुरस्सरमदत्तादानस्वरूपमुक्तम् । अदत्तादान च प्रायोऽब्रह्मासक्तचित्ताः कुर्वन्त्येति हेतोः सूत्रक्रमनिर्देशानुसाराच्चाऽदत्तादाननिरूपणानन्तरमुचितप्राप्तमनस्मस्वरूप नामादिनिर्देशपूर्वक प्रदर्श्यते तस्येदमाघ मूनम् --'जयू अभ च चउत्थ' इत्यादि-तत्र पूर्वेपामिवास्यापि 'यादृश १ यन्नाम २ यथा चकृत ३ यत्फल ददाति ४ ये च कुर्नन्ति ५ इतिपञ्चभिरन्तारैनिरूपण चिकीर्षु रादो क्रममाप्त' यादृशद्वारमाश्रित्य अब्रह्मस्वरूप निरूप्यते-'जबू अपभ' इत्यादि ।
चतुर्थ अधर्मद्वार प्रारभतृतीय अधर्मडार समाप्त हो चुका । अर चतुर्थ अधर्मदार प्रारभ होता है । इस अदर्मद्वार के साथ इस प्रकार का सबध है -तृतीयअधर्मद्वारमें यादृशनामादि निर्देशपूर्वक जो अदत्तादानका स्वरूप कहा है सो इस अदत्तादान को जो अवममें आसक्त चित्तवाले प्राणी होते हैं प्रायः वे करते ही हैं इस कारण से, तथा सूत्रक्रम के निर्देश के अनुसार से अदत्तादान के निरूपण के बाद अब्रह्मका स्वरूप नामादिनिदेशक कहना यह अवसर प्राप्त हैं। अतः सत्रकार उसे अधर्मद्वार में प्रदर्शित करते है । जिस तरह पूर्व अ ययनों का निरूपण सूत्रकार ने " यादृश, १ यन्नाम २ यथा च कृत, ३ यत् फल ददाति, ४ ये च कुर्वन्ति ५" इन पाच अन्तारों से किया है उसी तरह वे इसका भी
ચોથા અધમ દ્વારની શરૂઆત ત્રીજુ અધર્મ દ્વાર પૂરૂ થયુ, સેવે ચોથા અધર્મકારનું વર્ણન શરૂ થાય છે, આ અવર્મકારને આગળના અધર્મદ્વાર સાથે આ પ્રકારને સ બ ધ છે
ત્રીજા અધર્મ દ્વારા પ્રકાર ના આદિના નિદે પૂર્વક અદત્તાદાનનું સ્વરૂપ બતાવવામાં આવ્યું છે તે અદત્તાદાન જે અબ્રહ્મમાં આસકત પ્રાણુઓ હોય તે સામાન્ય રીતે આચરે છે, એ કારણે તથા સૂત્રકમના નિર્દેશ પ્રમાણે અદત્તાદાનના નિરૂપણ પછી અબ્રાનું સ્વરૂપ નામાદિના નિદેશ પૂર્વ કહેવું તે યોગ્ય જ છે તેથી સૂત્રકાર તેને આ અધર્મ દ્વારમાં પ્રગટ કરે છે જે રીતે माना अध्ययनानु नि३५ सूत्रधारे “याश"१ (उप प्रा२नु) “यन्नाम"२ (उया उया नाभी) “यथा च कृत" 3 (ज्यारे ३२राय )" यत् फल ददाति " ४ (ज्यु ५ मापे) “ये च कुवन्ति" ५ (अ) ते मायरे छे) 41 पाय અતરે દ્વારા કર્યું છે, એ જ પ્રમાણે આ અધર્મઢારનું પણ નિરૂપણ ડગ્યા