________________
%3D
सुद शनी टीका म०४ सू०५ चम्चत लक्षणनिरूपणम्
४११ उरताचाउराहि सेणाहि समणुजाइज्जमाणमग्गा तुरंगवई गयवई रहबई नरवई विउलकुला वीसुयजसा सारयससिसकल सोम्मवयणा, सूरा, तिलोक निग्गयपभावा लद्धसदा समत्त भरहाहिवा नरिदा ससेलवणकाणणं च हिमवतसागर त धीरा भोत्तूण भरहवास जियसत्तपवररायसीहापुवकडतवप्पभावा निविट्ठसचियसुहा अणेगवाससयमाउन्वतो भजाहि य जयवयप्पहाणाहि लालियता अतुल सदफरिसरसरूवगधे य अणुभवित्ता तेवि उवणमंति मरणधम्म अवित्तित्ता कामाणं ॥ सू० ५॥
टीका:-'वत्तीसरायवरसहस्साणुजायमग्गा' द्वात्रिंशद् राजवरसहस्रा नुयातमार्गाः द्वात्रिंशद् यानि राजवराणा-राजपमुखाना सहस्राणि तैरनुयात अनुगतो मार्गों येपा ते तथा अनुगामि द्वात्रिंशत्सहस्रराजप्रमुखानामधिपतय इत्यर्थः, 'चउसद्विसहस्सपवरजुवतीणयणकता । चतुः--पष्टिसहस्रप्रवरयुवतिनयनकान्ताः चतुःपष्ठिसहस्रप्रौढतरुणीना नयनकान्ताः नघनमियाः स्वामीन इत्यर्थः ‘रत्तामा' रक्तामा रक्ता-पिमलशोणीतमाहुल्याद् रक्तवर्णा आमा
फिर वे चक्रवर्ती कैसे होते हैं सो कहते है-'घत्तीसरायवर०' इत्यादि।
टीकार्थ:- (बत्तीसरायवरसहस्साणुजायमग्गा) जिनके पीछे २ यतीस हजार मुकुटबद्ध राजा चला करते है, अर्थात्-जो अपने अनुगामी ३२ हजार नरेशों के अधिपति होते हैं । (चउसद्विसहस्सपवर जुवतीनय णकता) तथा ६४ चोसठ हजार सर्वश्रेष्ठ युवती स्त्रियो के नयनों को जो आनदप्रद होते है अर्थात् उनके स्वामी होते है, तथा (रत्ताभा)जिनके
पतिमा वा खयतनु सूत्र॥२ १ पान उरे छ-"बत्तीस रायवर"त्याही
साथ-"बत्तीसरायवरसहस्साणुजायमगा" रेमनी ५७१ मत्रीस १२ भुगटધારી રાજાઓ ચાલે છે–એટલે કે જે તેમના અનુગામી બત્રીસ હજાર નૂપ तियाना मधिपति डाय छे "चउसद्विसहस्सपवरजुवतीनयणकता" यास। હજાર સર્વશ્રેષ્ઠ યુવતીઓના નવેનેને જે આનંદદાયી હોય છે, એટલે કે તેમના स्पाभी डाय छ, तथा " रत्तामा " मना शरीरनी मामा विभण २४तना