________________
सुदशिंनी टीका १० ४ सू० ५ चकातीलक्षणनिरूपणम्
४३ च- मृगीविशेष एव तद्रोमनिर्मितानि यानि पखाणि तानि, तथा दुकलानि दुकूलो वृक्षनिशेप', तन्निमितानि वस्त्राणि, वल्कलमुलग्यले जलेन सह कुदृयित्वा चूर्णीकृत्य सूत्राणि निर्माय ऊतानि दुकलानीत्युच्यन्ते तानि । तथा वर चीनानि चीनदेशोत्पनानि 'पह' पट्ट सूत्रमयानि-मलयदेशविशेपरामुत्पन्नानि,काशेयानि कृमिकोपमूत्रनीमितानि । रेशमी ' इति प्रसिद्धानि पखाणि तथा श्रोणीसूत्रकफटिमनक ' कणदोरा' इति प्रसिद्ध चेत्यैतैः विभूपितानि अलकृतानि अगानि येपा ते तथा बहुमूल्यसुकोमलातिसूक्ष्मतमरगविरगविविधवस्रकटिसूत्रसुशोभितशरीरा इत्यर्थः, 'वरसुरभिगधवरचुण्णासवरकुसुमभरियसिरया' वरसुरभिगन्धपरचूर्णवासपरकुमुमभृतशिरसः परसुरभिगन्धा-उत्तम सुगन्धयुक्तगन्धद्रव्य, तथा परचूर्णवासा घराः श्रेष्ठाः-चूर्णगासा: चूर्णरूपाणि गन्धद्रव्याणि, वरफुमानि च-चम्पकमालती प्रभृतीनि ते भृतानि व्याप्तानि शिरासि-मस्तकानी मृगीविशेष के रोगों से निर्मित होते हैं उनसे सुशोभित रहते हैं। ये वस्त्र धोती के स्थानापन्न होते है। तथा जिम दुकूल-दुपट्टे-को ये
ओढते है यह रेशमी होता है, एव चीन देशका बना हुआ होता है। दुकूलवृक्ष के वल्कल को ओखली में जल के साथ पहिले मूसल से खूप कूटा जाता है, बाद में जब वह चूर्णरूप में हो जाता है तब उसके सूत्र तेयार किये जाते हैं और फिर उन्हे अच्छी तरह बुनकर यह दुकूल घनाया जाता है। ऐसे दुकृलो से एव कटिसूत्र से जिनका शरीर सदा अलकृत रहा करता है, अर्थात् जो पहुमूल्य, सुकोमल, अतिसूक्ष्मतमएव र गविरगे अनेकविधवनो से, तथा कटिसूत्र से विभूपित शरीर रहते है ( चरसुरभिगधवरचुण्णवासवरकुसुमभरियसिरया ) तथा उत्तम सुगध युक्त गधद्रव्यों से, श्रेष्ठचूर्ण वासो से चपक, मालती आदि એણું પ્રિ-મૃગલી અને વિશિષ્ટ પ્રકારની મૃગલીની રૂવાટીમાથી બનાવેલા હોય છે તે વસ્ત્રો છેતીની જગ્યાએ પહેરાય છે તથા તેમના દુપટ્ટા રેશમી હોય છે, અને તે ચીનમાં બનેલા હોય છે દુકુલ-વૃક્ષની છાલને પાણી નાખીને પહેલા ખાડીયામાં સાબેલાથી ખૂબ પાડવામાં આવે છે, જ્યારે તેનો ભૂકો થઈ જાય ત્યારે તેમાથી તાર કાઢવામાં આવે છે, પછી તેને સારી રીતે વણીને તે દુકલ-દુપટ્ટા બનાવવામાં આવે છે એવા દુપટ્ટા અને કટિસૂત્રથી જેમના શરીર સદા આભૂષિત રહે છે, એટલે કે જેમના શરીર બહુ મુત્ય, સુકમળ, અતિશય બારક અને રગબેરગી અનેક પ્રકારના વસ્ત્રોથી, તથા કટિસૂત્રથી विभूषित २ छ, “वरसुरभि-गधवर-चुण्णरासपर-कुसुम-भरियसिरिया" तथा ઉત્તમ સુગધવાળા દ્રથી, શ્રેષ્ઠચૂર્ણની સુગ ધથી, ચ પક, માલતિ આદિ