________________
सुदर्शिनी टीफा म० ४ सू० ८ वलदेववासुदेवस्वरूपनिरूपणम् ४३३ महाछत्रैः ' धरिजतेहिं ' पार्यमाणै ' विरायता' विगजमानाः। ये एतादृशास्तेऽपि काम भोगानृप्ता एव मरणधर्ममुपनमन्तीति योगः ॥ मू० ७ ।।
पुनः कीदृशास्ते ? इत्याह- 'ताहिय' इत्यादि
मूलम्-ताहिय पवरगिरिकुहर-विहरण-समुद्धियाहि निरुवहयचमरिपच्छिमसरीरसजायाहि अमइल-मियकमलविमुकुलुज्जलियरययगिरि-विहरविमलसमिकिरण-सरिसकहोयनिम्मलाहि पवणाहयचवलचलिय-सललियनच्चियवीइपसरिय-खीरोदगपवर-सागरुप्पूर-चवलाहि माणससरपसर-परिचियावास-विसय-वसाहि कणगगिरि-सिहर संसियाहि ओवाउप्पाय-चवल-जविय-सिग्घवेगाहि हसवधूयाहि चेव नानामणिकणग-महरिह-तवणिज्जुज्जल-विचित्तदडाहि सललियाहि नरवइसिरिसमुदयप्पगासणकराहि वरपट्टणुग्गयाहि समिद्धरायकुलसेवियाहि कालागुरुपवरकुदुरुकतुरुक्क धूववासविसिहगंधुयाभिरामाहि चिल्लियाहि उभओ पासपि चामराहि उक्खिप्पमाणाहि सुहसीयलवायवीयियंगाअजिया अजियरहा हलमुसलकणगपाणी सखचक्कगयसत्तिणं दगधरा पवरुज्जलसुफय-विमलकोथुभ-किरीडघारी कुडल उज्जोइयाणणा पुडरीयणयणाएगावलिकठ राइयवच्छा सिरिवच्छ सुलछणा बरजसा सव्वोउय सुरभि कुसुमरइयपलव-सोहत माण छन्त्रों से ये विराजमान रहते है। ऐसे ये बलदेव और वासुदेव भी काम भोगों से मतृप्त बने रहते है और इसी स्थिति में मरणधर्म को प्राप्त करते है ॥ सू०७॥ શોભતા બળદેવ અને વાસુદેવ પણ કામગથી અતૃપ્ત રહે છે એ સ્થિતિમાં भर पामे छे ॥ ९-७ ॥