________________
___ सुदशिनी टीका अ० ४ सू० ७ यलदेववासुदेवस्वरूपनिरूपणम् ____४९ प्रचण्ड = दारुगोदण्डमचारः = दुप्ठदमनाऽऽताविशेषस्तन गम्भीरदर्शनीया = गम्भीर = दुप्टजनचित्तक्षोभोत्पादक दर्शनीय = स्वरूप येपा ते तथा सत्पुरुषाणा कृते चन्द्ररत् मियदर्शना, दुर्जनाना कृतेपु कालसदृगा इति भाव 'तालज्मया' तासघना नातागृलाङ्कितो ध्यजो येपा ते तथा तालध्वजा बलदेवाः, तागड़ो गुसलीहली' इत्यमर , तथा 'उविज्झगरु केज' उद्विद्धगरडकेतवः-उद्विद्धः अत्युचिटतो गरुडकेतुः गन्डाङ्कितो बजो येपा ते तया वासुदेवाः 'वनगगज्जतदरियदप्पियमुटियचाणूरचूरगा' पलपद् गर्जन दृप्तदर्पितमाप्टिकचावरचूरकाः = तत्र नलवत - महागक्तिसम्पन्न गर्जन्त'कोऽन्योऽस्माशो मल्ला, इति महायोप कुर्वन्तः, तथा दृप्तदर्पित हप्तेप्यपि दर्पित अतिगर्नयुक्त मौप्टिक चाणूर च-तत्तन्नामक मल्ल चुरयन्ति ये ते तथा कर सकते हैं- (पयडडप्पयारगमीरदरिसणिज्जा ) दारुण दड के प्रचार में जिन की आकृति बहुत भारी गंभीर बन जाती है, अर्थात् दुष्टों को दमन करने रूप आज्ञा में जिनकी आकृनि दुष्टजनों के लिये चित्तमें कालकी तरह क्षोभोत्पादक बनती है और सज्जनोके लिये चन्द्र की तरह प्रियदर्शन वाली होती है । (तालज्ञया उविज्झगरुलकेऊर गलगज्जतदरियदप्पिअमुष्टिचाणूरचूरगा) तथा इनमे बलदेव की ध्वजा तालक्ष के चिह्न से अकिन होती है और वासुदेव की ध्वजा गरुड के चिह से अकित रहती है और बहुत ऊंची होती है । बलदेव ने कृष्ण को मारने के लिये कस द्वारा प्रवर्तित किये हुए मल्लयुद्ध में 'कौन हमारे जैसा पहलवान है' इस अभीमान से जो मदोन्मत्त बनकर घोपणा कर रहे-एव अत्यत मद से उन्मत्त बने हुए थे-ऐसे मौष्टिक नामके मल को नथी “पयड-टडप्पयार-गभीर-दरिसणिन्ना" हा३५ ६३ अहान उरती मते જેમને દેખાવ ઘણે ગભોર થઈ જાય છે એટલે કે દુને શિક્ષા કરવાની આજ્ઞા આપતી વખતે જેમને દેખાવ દુષ્ટ લોકોને માટે યમદેવના જેવો ક્ષોભ ઉત્પાદક બની જાય છે અને જેને માટે તેમની મુખાકૃતિ ચન્દ્રની જેમ प्रियह-निपाणी जाय छ “ तालझया उबिज्झ गरल केऊबलगाउनतदरियास्पिय मुट्ठियचाणुरचूरगा' तसामाना जवनी ८ तासवृक्षनी निशानी पाजी काय છે અને વાસુદેવની ધ્વજા ગગડના નિશાનવાળી હોય છે અને ઘણી ઉંચી, હેય છે કૃષ્ણને મારવા માટે કમ દ્વારા કરવાયેલ મલ્લયુદ્ધમાં બળદેરે “મારા જે પહેલવાન કેણુ છે ” એવા અભિમાનથી જે મદન્મત્ત બનીને ઘણું કરી રહ્યું હતું એવા મૌષ્ટિક નામના મલ્લને મારી નાખ્યો અને વાસુદેવ