________________
सुदर्शिनी टीका अ० ४ सू० ६ वलदेव गाजदेवस्वरूपनिरूपणम् ४२५ परनानि तानि च 'मगाभिराम' मनोऽभिरामाणि-मनोहगणि तैश्च परिमडियस्स' परिमण्डिवस्य-शोभितम्य ' दाहिणडवेयगिरिविभत्तस्स ' दक्षिणा वैताढय गिरिविभक्तस्य दक्षिणार्धे यो चेताहयः = तन्नामको गिरिः = पर्वतविशेपस्तेन विभक्तस्य-कृतविभागस्य 'लवणनलपरिगयस्म' रणजर परिगतस्य लवणजलेन-लपणसमुद्रेन परिगतस्प वेप्टितस्य विदकालगुणकमजुत्तस्स' पडविधकालगुणक्रमयुक्तस्य पइविधस्य कालस्य शरदहेमन्नमिशिरवसन्तग्रीष्माभिषपड्कनुममयस्य ने गुगा'-कार्याणि नापलाकुसुमविविधफलसमुढयादि रूपाणि, तेपा यः क्रमः यथोचितरूपेण भवन तेन युक्तस्य-समुपेतस्य एवविपस्य 'अद्धभरइम्स' अर्थभरतस्य-दक्षिणभरतस्य ' सामिया' स्वामिका अधिपतय' 'धीरा , धीरा शत्रुभिरपरिभानीयाः 'फित्ति पुरिसा' कीर्तिपुरुपा कीर्तिप्रधानाःपुरुपाः 'ओहमला' ओवला: ओपेन-प्रवाहणाच्छिन्न पल येपा ते तथा अनिच्छिन्न पला इत्यर्थः, 'अइपला' अतिपला अन्यत्रलान्यतिकान्ताः। 'अनिया' अनिहताः = शत्रुशस्त्रागातवर्जिता एवभूता पलदेवमासुदेवा अपि कामभोगप्ति रहिता एव मरणधर्ममुपनमन्तीति सम्पन्नः ॥ ६॥ मु०॥ यगिरिविभत्तस्स ) दक्षिणार्ध में वैताढय पर्वतसे विभक्त हुए (लवणजलपरिगयस्स ) लवण समुद्र से वेष्टित हुए तथा (छन्चिरकालगुणकम्मजुत्तस्स ) पर्पा, शरद् , हेमन्त, शिशिर, वसन्त, ग्रीष्म, इन छह ऋतुओरूप समय के नवीन पत्तों, कुसुमों, एव फलो के आगमनरूप कार्यों के क्रम से युक्त ने हुए ऐसे (अद्धभरहस्स) दक्षिण भरतके ये (सामिया ) स्वामी होते है (धीरा) धीर होते हैं अर्थात्-शत्रुओ द्वारा अपरिभवनीय होते है। तथा (पित्तिपुरिसा) कीर्ति ही है प्रधान जिन्होंकी ऐसे ये कीर्ति पुरुप होते है । ( ओहरला ) इनका बल कभी नष्ट नहीं होता है अनः ये (अडवला ) अविच्छिन्न बलवाले होते हैं, " दाहिण्णवेयगिरिविपत्तास" इसिगाभा वैतादय पतिथी विमस्त थयेस "लपण जलपरिगयास" Aqसमुद्रथा घरायेा तथा " छव्धिहकालगुणकमजुत्तस्सવર્ષા, , હેમન શિશિર, વસત અને ગ્રીષ્મ એ છએ ઋતુએને અનુરૂપ નવીન પાન, ફ, અને ફળોના આગમનરૂપ કાર્યોથી યુક્ત બનેલ એવા “जद्वभरहस्त" लिए मातना तेगा ' सामिया " स्वाभी डाय छे ' धीरा" ते। धार यि छ 22 शत्रुमे द्वारा अपलित राय छे तथा “कि त्तिपुरिसा" जाति प्रधान मनी वा जाति पुरुष हाय छ-ति जी हैय छ " ओहनला" तमनु ण ही ना पामतु नथी तथी तेय“ अ इचला "विन माया डाय छ, तथा “ अनिया " शत्रुभाना सोना
म-५४