________________
४२४
प्रमभ्याबरो
गसेलका गणभारामुमागमणाभिरामपरिमडियम्स । तर प्रामाऽऽगरनगर सेटकटमडबद्रोणगुखपत्तनाऽऽश्रमस TICTE र प्रामः % ग्रसते बुयादि गुणानिति ग्रामःपृषोदरादित्वात्सकारम्य मारः। अन्ये गाठपर्यन्ता पूर्वस्मिन् चक्रपतिम् व्याख्यातपूर्राः, तेषां यानि सामाणि तः, 'थिगिय ' स्तिमिताःखचक्रपरचक्रमपरहिवाः नियुग' निता:-गुगान्तपिताः तथा 'पमुइय' प्रमादि ताच अतिप्रमन्ना ये जनाम्तः, नया 'रिसिहमस्मनिप्पज्जमाणमेडणी ' विविधमस्य निष्पधमानमेदिनी विविधानि यस्यानि-धान्यानि तेनिप्पधमाना सम्पधमाना या 'मेहणी मेदिनी-पृथिवी तया तथा 'सर' सरासि जलाशयपिंगपाः, 'सरिय' सरिता नया 'तलाग' तडामा-महानलागया सेल' मैला-पर्वताः कागण' फाननानि सामान्यज्ञोपेतानि नगरासनपतिनानि, नारामा:-नामण्डपायुपे तानि,राज्ञामन्तः पुरधानानि, उद्यानानिगिनिधपादपकुमममुसितसजिनविहारो सपारसस्सधिमियनियुधप्पमुइयाण-विचित्सस्मनिष्फळमाणमेइणि सर सरियालागसेलकागण आरामुज्जागवणाभिरामपरिमडियस्स) ग्राम आकर, नगर, सेट, करेंट, मउय, द्रोणमुस, पत्तन, आश्रम, सवाह इन सयकी हजारोंकी सख्वासे स्वचक्र एच परचमके भयसे ररित ऐसे तथा जिनका चित्त सहा सुशान्त बना हुआ रहता है ऐसे अति प्रमुदित मनुष्यो से तथा विविध प्रकार की चान्य राशि जिसमें उत्पन्न होती है ऐसी मेदनीसे, तथा मनोहर जलाशय विशेपोंसे, नदियोसे, तलावों से, पर्वतोसे, सामान्य क्षोसे युक्त, एव नगरके पास रहे हुए ऐसे काननो(वनो) से तथा लतामण्डप आदि से युक्त ऐसे राजाओं के अन्त पुरके उद्याना से, तथा अनेक प्रकार के वृक्षोंसे एव कुसुमों से समुल्लसित एव सवे जनों के विहार योग्य ऐसे उपवनों से परिमडित हुए, तथा ( दाणिड्डवे दोणमुहपट्टणासमस वाह-सहस्स-थिमिय-निव्वुयप्पमुइयजणविविहसस्स निफजमाण मेइणिसर--सरिय-तलाग~सेल-काणण-आरामुज्जाणमणाभिरामपरिमडियस्स" भाभ, 15२ न॥२, भेट, ४, भ७५, द्रोशुभुम, पत्तन, माश्रम, सवा, વગેરે હજારોની સ ખ્યામા તેઓની સત્તા નીચે હોય છે સ્વચક્ર અને પરચક્રના ભયથી રહિત તથા સદા શાત અને અતિ આન દિત ચિત્તવાળા મનુથી, તથા વિવિધ પ્રકારના ધાન્ય રાશિ (ઢગલા) જેમાં ઉત્પન્ન થાય છે એવી ભૂમિથી, તથા મનહર જળારાથી , નદીઓથી, તળાવોથી, પર્વતેથી સામાન્ય વૃક્ષોથી નગરની પાસે આવેલા કાનનેથી, તથા લતામંડપ આદિથી યુક્ત એવા રાજાઓના અન્ત પુરના ઉવાનવી, તથા અનેક પ્રકારના વૃક્ષોથી, અને વિકસિત કુસુમથી શેભતા અને સર્વે કાને ફરવાને યોગ્ય એવા ઉપવાથી વીટળાયેલા, તથા