________________
सुदर्शिनी टीका अ० ४ सू० ६ यलदेवगाजदेवस्वरूपनिरूपणम् ૪૨૧ पवनानि तानि च 'मगाभिराम' मनोऽभिरामाणिनोहगणि तैध परिमडियस्स' परिमण्डितस्य-शोभितम्य । दाहिणडवेयड्रगिरिविभत्स्स ' दक्षिणार्ध चैताढय गिरिविभक्तस्य दक्षिणार्धे यो चेताहय. = तन्नामको गिरिः = पर्वतविशेपस्तेन विभक्तस्य कृतविभागस्य 'लपणजलपरिगपस्म' रणजलपरिगतस्य लवणजलेन-लपणसमुद्रेन परिगतस्य वेष्टितस्य 'उन्धि कालगुणकमजुत्तस्स' पडविधकालगुणक्रमयुक्तस्य पइविधस्य कालस्यचर्पा गरर हेमन्तगिशिरवसन्तग्रीष्माभिधपड्नतुममयस्य चे गुगा' कार्याणि न पलपकुसुमविपिपफलममुढयादि रूपाणि, तेपा यः क्रमः यथोचितरूपेण भरन तेन युक्तस्य-समुपेतस्य एपनियस्य 'अद्धभरहस्स' अर्धभरतस्य-दक्षिणभरतस्य ' सामिया' स्वामिका: अधिपतयः 'धीरा , धीराः शत्रुभिरपरिभानीयाः 'कित्ति पुरिसा' कीर्तिपुरुपासीर्तिप्रधानाःपुरुपाः 'ओहनला ' ओमला: ओपेन प्रवाहणाच्छिन्न वल येपा ते तथा अनिच्छिन्न चला इत्यर्थः, 'अइसा' अतिपला. अन्यरलान्यतिक्रान्ताः। 'अनिहया' अनिहताः = शत्रुशस्त्राघातवर्जिता एवभूता बलदेवनासुदेवा अपि कामभोगप्ति रहिता एव मरणधर्ममुपनमन्तीति सम्मन्यः ॥ ६ ॥ सू० ॥ यद्दगिरिविभत्तस्स ) दक्षिणार्ध में वैताढा पर्वतसे विभक्त हुए (लवणजलपरिगयस्स ) लवण समुद्र से वेष्टित हुए तथा (छविकालगुणकम्मजुत्तस्स ) पर्पा, शरद् , हेमन्त, शिशिर, वसन्त, ग्रीष्म, इन छह प्रस्तुओल्प समय के नवीन पत्तों, कुसुमों, एव फलो के आगमनरूप कार्यों के क्रम से युक्त बने हुए ऐसे (अद्ध मरहस्स) दक्षिण भरतके ये (सामिया) स्वामी होते है (धीरा ) धीर होते है अर्थात्-शत्रुओ द्वारा अपरिभवनीय होते है । तथा (मित्तिपुरिसा) कीर्ति ही है प्रधान जिन्होंकी ऐसे ये कीत्ति पुरुप होते है । ( ओबला) इनका बल कभी नष्ट नहीं होता है अनः ये (अहवला) अविच्छिन्न बलवाले होते हैं, " दाहिण्णड्डयड्डगिरिवियत्तस्स" दक्षिामा वैतादय पतिथी मत थयेस " लपणजलपरिंगयास" समुद्रथा घरायसा तथा “ छबिहकालगुणकमजुत्तस्स વર્ષ, બર, હેમન શિશિર, વસતિ અને ગ્રીષ્મ એ છએ ઋતુઓને અનુરૂપ નવીન પાન, ફ્લે, અને ફળના આગમનરૂપ કાર્યોથી યુક્ત બનેલ એવા " अद्वभरहस्स" क्षिण भारतना तो ' सामिया " स्वामी डाय "धीरा" તેઓ ધીર હોય છે એટલે કે શત્રુઓ દ્વારા અપરાજિત હોય છે તથા “દિ तिपुरिसा" जति र प्रधान रेमनी मेवा जति पुरुष हाय छ-डीति शाजी है।य छे " ओहरला" तेभनु ५५ उही नाश पामतु नथी तेथी तेथे! " अ इबला "विछिन्न वाणा हाय छ, तथा “ अनिहया " शत्रुभाना शश्रीना