________________
सुद शनी टीका म०४ सू०५ चवीलक्षणनिरूपणम्
४११ उरताचाउराहि सेणाहि समणुजाइजमाणमग्गा तुरंगवई गयवई रहवई नरवई विउलकुला वीसुयजसा सारयससिसकल सोम्मवयणा, सूरा, तिलोक निग्गयपभावा लद्धसदा समत्त भरहाहिवा नरिदा ससेलवणकाणणं च हिमवतसागर त धीरा भोत्तूर्ण भरहवास जियसत्तपवररायसीहापुवकडतवप्पभावा निविट्रसचियसुहा अणेगवाससयमाउव्वतो भजाहि य जयवयप्पहाणाहि लालियता अतुल सदफरिसरसरूवगंधे य अणुभवित्ता तेवि उवणमति मरणधम्म अवित्तित्ता कामाणं ॥ सू० ५ ॥
टीका:-'बत्तीसरायवरसहस्साणुजायमग्गा' द्वात्रिंशद् राजवरसहस्रानुयातमार्गाद्वात्रिंशद् यानि राजवराणा राजप्रमुखाना सहस्राणि तैरनुयातःअनुगतो मार्गों येपा ते तथा अनुगामि द्वात्रिंशत्सहस्त्रराजप्रमुखानामधिपतय इत्यर्थः, 'चउसहिसहस्सपवरजुवतीणयणकता । चतुः--पष्टिसहस्रप्रवरयुवतिनयनकान्ताः चतु.पष्ठिसहस्रमौढतरणीना नयनकान्तानघनमियाः स्वामीन इत्यर्थः 'रत्ताभा' रक्तामा रक्ता-विमलशोणीतनाहुल्याद् रक्तवर्णा आमा
फिर वे चक्रवर्ती कैसे होते है सो कहते है-'घत्तीसरायवर०' इत्यादि।
टीकार्थ:- (बत्तीसरायवरसहस्साणुजायमग्गा) जिनके पीछे २ घतीस हजार मुकुटबद्ध राजा चला करते है, अर्थात्-जो अपने अनुगामी ३२ हजार नरेशों के अधिपति होते हैं । (चउस हिसहस्लपवर जुवतीनय -णकता) तथा ६४ चोसठ हजार सर्वश्रेष्ठ युवती स्त्रियों के नयनों को जो आनदप्रद होते है अर्थात् उनके स्वामी होते है, तथा (रत्ताभा)जिनके
ते यपतिमा 31 314 छ तनु सूत्र॥२ वधु वन रे छ-"वत्तीस रायवर"त्याही
साथ-"वत्तीसरायवरसहस्साणुजायमगगा" भनी पा७ मत्रीम १२ भुरटધારી રાજાઓ ચાલે છે–એટલે કે જે તેમના અનુગામી બત્રીસ હજાર નૂપ तियाना मधिपति खाय छ " चउमद्विसहस्सपवरजुश्तीनयणकता" यासह હજાર સર્વશ્રેષ્ઠ યુવતીઓના નવનને જે આનંદદાયી હોય છે, એટલે કે તેમના स्वामी डाय , तथा " रत्तामा " रमना शरीरनी PRAL विण २४तनी