________________
४१०
-
प्रनाम्याबरमहरू सानि, 'पसत्य ' प्रशस्तानियापतित्वाकानि उत्तमानि उमष्टानि 'विभव' विभक्तानि स्पष्टानि यानि 'परपुरिसरमण' परपुम्पलक्षणानि-परपुरुषाणांमहापुरुषाणा लक्षणानि हस्तरेखादिरूपाणि मावस पानि तानि धारयन्ति ये ते तथा सूर्यचन्द्रशचकादिरूपविशिष्टचावर्तिलक्षणपन्तः तेऽपि कामभोगेरवितृप्ता एव मरणधर्म प्राप्नुपन्तीति सम्पन्धः ॥ सू० ४ ॥
पुनस्ते चक्रवर्तिन कीदृशाः? इत्याह-पत्तीस ' इत्यादिमूलम्-बत्तीस-रायवर-सहस्साणुजायमग्गा उसट्टिसहस्स पवर जुवतीणयणकता रत्ताभा परमपम्हकोरटगदामचपगसु. तवियवरकणक-निघसवण्णा सुजाय सवंगसुदरगा महग्यवरपट्टणुग्गयविचित्त रागएणी-पएणी-निम्मिय दुगुल्ल वरची णपट्टकोसेज-सोणीसुत्तकविभूसियगा-वरसुरभिगध-वरचुण्णवासवरकुसुमभरिय-सिरियाकप्पियछेया-बरियसुकयरइयमालकडगंगयतुडियवर-भूसणपिणद्धदेहा एगावलिकंठसुरइयवच्छा पालव पलवमाणसुकयपडउत्तरिजामुदिया पिगलंगुलिया उज्जल नेवत्थरइयचिल्लगविरायमाणा तेएण दिवाकरोव्वदित्ता सारयनवत्थणिय-महुर-गंभीर-निद्धघोसा उप्पण्ण समत्तरयणचकरयणपहाणा नवनिहिवइणोसमिद्धकोसा चाएन उत्कृष्ट होते है तथा जो रेखारूप में स्पष्ट झलकते थे-और जो महापुरुषों के हस्त आदिकों मे रेखादि रूप में पाये जाते हैं इन सब को धारण करने वाले होते है। ऐसे महाभाग्य शाली चक्रवर्ती भी कामभोगो से अतृप्त रोकर ही मृत्यु को प्राप्त करते है। इस प्रकार का सबध इस सूत्र की व्याख्या करते समय लगा लेना चाहिये ॥ सू०४ ॥ મહાપુરુષોના હાથ આદિમા રેખાઓ રૂપે જોવા મળે છે. તે બધા ચિહ્નોને ધારણ કરનારા હોય છે એવા મહાભાગ્યશાળી ચક્રવર્તી રાજાએ પણ કામ ભેગોથી અતપ્ત રહીને જ મૃયુ પામે છે એ પ્રકારને સ બ ધ આ સૂત્રની વ્યાખ્યા કરતી વખતે સમજી લેવાને છે સુo ૪ ૫.