________________
सुदशिनी टीका अ० ३ सू. १६ कीदृशाधोरा कोदश फल लभन्ते । ३४१ ओटयमानाबयेर यस्याने शूगरोपणस्थाने पुरुषैः तत्र नियुक्तैः राजपुरूपैः ग्राहयमाणाः प्रमाणाः नीयमाना इत्यर्थः, 'त पि य न लहति । तदपि च न लभन्ते जलमानमपि पातु न माग्नुपन्ति, किमन्य ? दित्यर्थ ॥ मू० १५ ।।
अपि च-तत्य य ' इत्यादि।
मूलम्-तत्यय खरफरुस-पडह-घटिया-कूडग्गहगाढरुट्ठनिसिट्र परामट्ठा वज्झकरकुडिजुयनिवासिया सुरत्तकणवीरगढियविमुकुल कंठे गुणवझ-दूय आविद्धमल्दाममरण भयुप्पण्ण सेयआयतणेहुत्तप्पियकिलिण्णगत्ताचुण्णगुडियसरीररयरेणुभरियकेसा कुसंभगुमिपणमुद्धया छिपणजीवियासा घुण्णता वज्झपाणप्पियातिल -तिल चेव छिज्जमाणासरीरविकत्तलोहिओ-लित्तकागणिमंसाणिखावियता पावा खरकरसएहि तालिजमाणदेहा वातिगनरनारिसंपरिवुडा पिच्छिन्नता य नागरजणेण उज्झनेवस्थिया पणिज्जति णगरमज्जेण किवणकल्लुणा अत्ताणा असरणा अणाहा अवधवा वधुविप्पहीणा विपिक्खंता दिसोदिसिमरणभयुबिग्गा अघायणपडिदुवारसपाविया अवण्णा सूलग्गबिलग्गभिण्णदेहा,ते य तत्व कीरति परिकप्पियगुवंगा।सू०१६॥ टीका-'तत्य य तत्र च मयस्थाने 'खरफरुसपडघट्टिया' खरफरुपपटहघटिता:तन खरपरुप -शूलारोपणादि सङ्केतमूचकत्यादत्यन्तकठोरो य. पटहः= 'ढोल' पुरिसेहिं ) वध्यस्थान पर नियुक्त हुए पुरुप जर (घाडियता) वध्यस्थान पर लेकर चलते है तो इन्हें वरा (तपि य) एक चिंदु जल भी पीने को (न लति) नहीं मिलता है । ऐसी इनकी दशा बन जाती है ।।मू०१५॥
फिर भी कहते हैं-'तत्य य' इत्यादि। टीकार्य-(तत्थ य खरफरुम पडघट्टिया) वहा वध्यस्थान पर एक ढोल ५नियुक्त ययेस धुक्रया त्यारे "घाडियता" धन्यान त aSri , त्यारे तेभने त्या “ तपि य" पापाने पाएनु मेरी पy " न लहति" भातु નથી તેમની એવી દશા થાય છે. સૂ ૧૫
जी भूत्र भाग वन उरे छ-" तत्य य" त्याह साथ-"तत्थयसरफरसपडहयद्रिया" त्या वधस्थाने मे ढोद 3 छ,