________________
सुशिनी टीका २० ३ सू० १९ मसारसागरस्वरूपनिरूपणम् ३६७ वायुप्रबर्द्धमानाशातृष्णादिरूपाऽन्तापातालयुक्तमित्यर्थः । तथा-'कामरइरागदोस वधणबहनिरसकप्पपिउल्दगरयरयधयार' कामरति-रागद्वेष-धन-सहुविधसकल्पविपुलदारजोरयायमारम् , ता-कामरतिः = गन्दादिपभिरुचि , रागः = अनुकूलविपयेषु प्रीतिः, द्वेपः = तेप्वेचप्रतिकूलेप्पपीतिश्चेत्येतान्येव बन्धनानि वन्यकारगानि तथा बहुविधाश्च साल्पा:-मनः संकल्पा इत्येतेपा द्वन्द्वः ते काम. रत्यादय एन विपुलदक रजासि-विस्तीर्णजल कणिकाः तेपा यो रया गस्तद् रूपोऽन्धकारो यत्र स तथा तम् । कामरत्यादिस्पजल कणिका वेग समुत्पन्नान्धका रयुक्तमित्यर्थः । पुन कीदृश 'मित्याह-मोहमहापत्तभोगमममाणगुप्पमाणुन्छल्तबहुगभासपन्चोणियत्तपाणिय' मोहमहापर्तभोगभ्रमद्गुप्यदुन्दरहुगर्म बासमत्यानिवृत्तमाणिकम् , तर-मोहमहापत्त' मोहमहामोह एव महानाभोग करने की वाचारूप ( पायाल ) पाताल से ग्रह युक्त है, तथा (कामरहरागदोम बधग बहुविहसकप्पविउलदगरयरयधयार) (कामरह) शब्दादिक विषयों मे अभिरुचिरूप कामरति, (राग ) अनुकूल विषयों में प्रीति रूप राग, एच (दोस) प्रतिकूल शब्दादिविपयों मे अमीति द्वेष, जो (चवण) वध के कारण हैं, तथा ( बहुविद सकप्प ) बहुत प्रकार के जो मनः सकल्प हैं ये ही सब इस ससारसमुद्र में (विउल दगरय) वीस्तीर्णदकरज-जलकण है। इनका ( रयधयार) वेगरूप अधकार इसमें सदा व्याप्त हो रहा है अर्थात्-कामरत्यादिरूप जलकणों के वेगों से समुत्पन्न अधकार से यह युक्त बना हुआ है ( मोर महावत्त-भोगभममाणगुप्पमाणुच्छलत गम्भवास पच्चोणियपाणिय ) तथा ( मोहमहावत्त) मोहरूप महान् आवर्त इसमे उठ रहे है । और इन आवर्तो मे जहा विपासा-IA INow Gyan ४२वानी ४२७. ३५ " पायाल " पातायात युत छ, तथा “ कामरइरामदोसब धणबहुविहसकप्पविउलदगरयरयधयार " "कमरइ" हा विषयोमा मनिधि३५ उमति, "राग” मनु विषयोमा प्रीति३५ राग, भने “दोस" प्रति शमहाहि विषयोमा मप्रीति३५ द्वेष, “धण" धनना डारण। छ, तथा “पहविहसकप्प" भने। मारना २ मन स४८ छे ये सधा मा ससा२ सागरमा "पिउलगरय" विस्ती र मिन्स के "रयधयार" तमना ३१३५ १ ५७१२थी ते व्यास છે એટલે કે કામરતિ આદિ રૂપ જળકણોના વેગથી ઉત્પન્ન થયેલ અ ધકારથી ते युत छ “मोहमहावत्तभोगभममाणगुप्पमाणुच्छन तपहुगन्भवासपन्चो णियत्तपाणिय " तथा " मोहमहावत् " मा ३५ महा भी तमा उत्पन्न च्या २ छ भने ते भाभा -4ममा न्या " भोग" विषय-वास "भम