________________
૧૮૪
मनश्याकरणसूत्रे
,
निराश नहुलाः = इष्टवस्तुमात्यभावादत्तिनिरागाः, • जागनासपडिबद्धपाणा ' आशापाशमविद्धमागा:= आरोन पाशान्यन तेन प्रतिना = निरुद्वाः = माणा येपाते तथा आशामानजीविन, 'लोयगारे 'लोकसारे लोकमारभूते ' अत्थोध्यायणकामसोक्खे' अर्थोत्पादन कामसौरस्त्ये= जर्योत्पादन = द्रव्योपार्जन कामसौरव्य=इन्द्रियजनित सोरज्य तत्र ' मुअनि उज्जमता ' मुटु अपि उद्यमन्तः = उद्योग कुर्वन्तः 'अफळतगा' मिलतस्तुमाप्तिरहिता 'हुति' भरन्ति । पुनः कीदृशा भवन्ति ? स्याह ' तद्दिन गुज्जुसम्म दुक्तमठनिमि पिंडसचयपरा ' मधुकर्मकृतः खमस्थापित सिक्य पिण्ड सञ्चयपराः, तत्र तद्दिवसेषु = तत्तदिनेषु उद्युक्त उद्योगसिद्भि कर्मणा व्यापारेण कृते नापि दुःखेन = अतिक्लेशेन सस्थापित = माप्तो य सिस्यानान्यान्यणाना पिण्डस्तस्य सञ्चये पराः = तत्परा ये ते तथा सम्पूर्णदिनमुयोगपराः सन्तोऽपि -
•
( निरास बहुला ) इष्टवस्तुकी प्राप्ति नहीं होने के कारण ये मदा निराश ही घने रहते है । (आसापासपद्विपाणा ) फिर भी ये जो जीते है उसका कारण इनकी आशा है। इसी आशाकी पाश मे ही इनके माग ही बधे हुए रहते है । (लोयसारे ) यद्यपि ये लोक में सारभूत माने गये ( अत्योपायणकामसो रखे) अर्थार्जन एवं इन्द्रिय जनित सुख में (सुडु अविउज्जमता ) अच्छी तरह से उद्यम शील रहते है, परन्तु फिर भी ( अफलवतगा ) इन्हे अभिलषित वस्तुकी प्रप्ति नही होती है । उससे ये रहित (हुति ) बने रहते है | ( तद्दिव सुज्जुत कम्म कयदुक्खसठविय सित्यपिंडसचयपरा ) ( तद्दिवसुज्जन्त ) प्रतिदिन उद्योग करते रहने पर भी (कम्मक ) किये गये काम से ( दुक्खसठविय) मुश्किल से प्राप्त हुए ( सित्यपिंड सचयपरा ) धान्य મળવાને કારણે તેઓ સદા નિરાશ જ રહે છે "आसपास परिषद्धपाणो છતા પણ તેઓ જીવી શકે છે તેનુ કારણ તેમની આશા છે તે આશાના પાશમા જ તેમના પ્રાણ अधायेला रहे छे " लोयसारे " ले } तेथे લેાકામા સારભૂત મનાતા अत्थोपायणकामसोक्खे " अर्थान (धन उभावाभा) તથા ઇન્દ્રિય જનિત સુખમા छे, पाशु अफलनतगा ” તેમને ઈચ્છિત વસ્તુ મળતી નથી તેનાથી તે
,,
८८
С.
सुट ठुअविउज्जमता " सारी रीते प्रयत्नशील रहे
(C
27
रहित “ हुति ” २ छे' तद्दिव सुज्जुत्तकम्मकयदुक्ससठविय सित्यपिंडसचयपर ” દરરોજ ઉદ્યોગ કરવા છતા પણ कम्मकय ’” કરેલા કામથી
८८
<< तद्दिव सुज्जुन्त
""
'दुक्खसठविय भुश्ङेसीथी भजेस " सित्यपिंडसचयपरा " धान्याना
66