________________
सुदर्शिनीटीफा अ० ३ सू० १९ ससारसागरस्यरूपनिरूपणम् " पुरनि७ दग जगणि७ मारुय७, एमके पत्तजोणि रक्खाओ।
वणपत्तेर अणते, दसचोदस जोणिल साओ ॥१॥ विगलिदिएमु दो दो, चउरो चउरो य नारय मुरेमु । तिरिएमु हुति चउरो, चोदसल्पसा य मणुएसु" ॥२॥ तथा ' अणालोग ' अनालोप-पागनितम् अन्धकारम् अन्धकारयुक्तमेवससारसागरम् 'अणतकाल जार' अनन्तकाल यावत् ‘णिन्च' नित्य-सदा 'उत्तत्यसुण्णभयमण्णसपउत्ता' उत्तम्तयन्यभयसज्ञासप्रयुक्ताः-तन उत्रस्ता भयभीताः शून्या-किंकर्तव्यविमूढाः, तथा भयसज्ञासम्मयुक्तर. भयेन सज्ञाभिश्च
आहारमैथुनपरिगहादिभिः सम्मयुक्ताः सम्बद्धाः 'उघिग्गनासवसहि । उद्विग्नवासवसति-उद्विग्नाना वासो यन स तथा त ससार नसन्ति, अदत्तादायिनः चतुर्गतिलक्षणमनन्तदुःस ससारसागरमनन्तकाल भ्रमन्तीत्यर्थः, इह वसेनिरुपसर्ग स्यापि सफर्मक्त्वमापत्वात् ॥ सू० १९ ॥
"पुढवि७ दग७ अगणि७ मारुय७ एकेक सत्तजोणिलक्खाओ। वणपत्ते य अणते, दस चोदस जोणि लक्खाओ ॥१॥ विगलिदिएसु दो दो, चउरो चउरो य नारयसुरेलु । तिरिएम हुति चउरो, चोदस लक्खाय मणुएसु ॥२॥" इति ।
(१) पृथिवीकाय, (२) अफाय, (३) तेजाकाय, (४) वायुकाय (५) इनकी सात सात लाख, प्रत्येक वनस्पति दश लाख, अनन्त (साधारण) वनस्पति चौदह लाख, दो इन्द्रिय, ते इन्द्रिय, चौ इन्द्रिय इनकी दो दो २-२ लास, नारकी तथा देव इनकी चार चार ४-४ लाख तथा तिर्यञ्च पञ्चेन्द्रिय की चार ४ लाख और मनुष्य को चौदह १४ लाख। इस प्रकार ये सर मिल कर चोरासी ८४ लाख योनीया होती हैं ॥सू. १९॥
"पुढवि ७ दग ७ अगणि ७ मारुय ७ एक्केक सत्तजोणि लक्खाओ। . वणपत्ते य अणते, दस चोदस जोणि लक्खाओ ॥ १ ॥ विगलिदिएमु दो दो, चउरो चउरो य नारयसुरेसु ।
तिरिएम हुति चउरो, चोदस लरखाय मणुएसु ॥ २ ॥ इति । •(१) पृथिवीय (२) माय (3) ते डाय (४) वायुडाय, हरेनी सात सात લાખ, પ્રત્યેક વનસ્પતિની દસ લાખ અનન્ત (સાધારણ) વનસ્પતિની ચૌદ લાખ બે ઈન્દ્રિની બે લાખ, ત્રીન્દ્રિની બે લાખ, ચતુરિન્દ્રિની બે લાખ, નારકી તથા દેવની ચાર ચાર લાખ તથા તિર્થં ચ પ ચેન્દ્રિની ચાર લાખ અને મનુષ્યની ચૌદ લાખ એ પ્રમાણે બધી મળીને ચોર્યાશી લાખ ચનિો થાય છે સૂ૦ ૧૯લા
म०४८