________________
प्रश्नव्याकरणसरे ___टीका-'एवम्' अमुना प्रकारेण मात्मनः कर्मभिन्यनेन 'नरगतिरियनरअमर गमण पेरतचकवाल' नरकतिर्यहनराऽमरगमनपर्यन्त पार=7'नरक', निर्य, नरः, अमर,' इति चतुर्गतिपु गमन = तदेव पर्यन्ताकपाल बायपरिधिमण्डल यस्य स तथा तमेवभूत समारसागर वसन्तीति दयमाणेन सम्बन्धः । पुनः कथं भूतमित्याह-'जम्मनरामरणकरणगमीरदुपरसपरसुभियपउरगलिल' जन्म जरामरणरणगम्भीरदुःखप्रसुमिनाचुरसरिल-तन जन्ममरामग्णादिभिः करणे:साधनभूतैर्यद्गम्भीरदु'सम् अतिमहाक्लेशस्तदेर प्रयुमित - अतिवेगव्याकुलित मचुर सलिल-जल यन स तथा तम् , यथा समुद्रो विरजलराशिपूर्णो भवति तथैव समुद्ररूप समारोऽपि जलस्वरूपविविधदाखव्याप्त इत्यर्थः, एवमेवाग्रेऽपि समुद्रधर्मान् रूपकालकारेण ससारेऽपि प्रदर्शयति पुनर्यथा- 'सनोगविजोग
ये जीव ज्ञानावरण आदि अष्टविध कर्मों से चघदशा को प्राप्त होकर ससार सागर में रहते है सत्रकार अव वर्णन करते है
'एव नरग' इत्यादि।
टीकार्थ-(एव) इस प्रकार अपनी आत्माको कमों के साथ एक क्षेत्रावगाहरूप यधदशा से घाधनेके कारण ये अदत्तग्राहीजन (नरगतिरियनर अमरगमणपेरतचकवाल ) नरक, तियंञ्च, मनुष्य एव देवतियों में परिभ्रमण कर वाद्य परिधिमडल वाले, तथा (जम्मजरामरणकरणगभार दुक्खपखुभियपउरसलिल ) जम, जरा, मरणजन्य अति महाक्छेशरूप प्रक्षभित एव प्रचुर जलवाले ससार नागर से ही चकर काटा करते है-परिभ्रमण किया करते है । सूत्रकार रूपकालकार से इसी ससार
તે જે જ્ઞાનાવરણ આદિ આઠ પ્રકારના કર્મોથી બ ધનની દશા પ્રાપ્ત કરીને સ સાર સાગરમાં રહે છેહવે સૂત્રકાર તેનું વર્ણન કરે છે
" एव नरग" त्याह Ast.-" एव " ते शत पाताना मात्माने भनी साथे स त्रापा३५ M uथी माधवाने १२ ते महत्तश्राडी माराम "नरगतिरियनरअमरगमणपेर तचक्वाल" न२४, तिर्थ य, मनुष्य भने हर गतियोमा ५२ प्रभ३५ मा परिधिम वाणा, तथा “जम्मजरामरणकरणगभीरदुक्स पक्खुभियपउरसलिल" सन्म, १२, भरण न्य भतिशय मोटा ४२०३५ પ્રક્ષાભિત અને પ્રચુર જળવાળા સ સાર સાગરમાં જ ચક્કર લગાવ્યા કરે છેપરિમણ ર્યા કરે છે, સૂત્રકાર રૂપ અલકારથી આ સ સારસાગરનું વર્ણન