________________
३५५ -
-अणुभ
सुदर्शिनी टीका अ० ३ सू० १८ अदत्तादायिन परलोकगतिनिरूपणम् दिण्णसयय दुक्खसयसमभिभूए । तओ विउव्वट्टिया समाणापुणो वि पव्वजनि तिरियजोणि । तहि पि निरओम उ वति यणं । ते अणतकालेन जइणाम कहि वि मणुयभावं लहिंति गेहि णिरयगडगमण तिरियभव सय सहस्स परिय पहि तत्थ विय भवन णारिया नीयकुलसमुप्पण्णालोयवज्झातिरिक्ख भृया य अकुसला कामभोगतिसिया जहि निवधति निरयवत्तणी भवप्पवचकरणपणोलि पुणो वि संसारावत्तणेोमिमूले धम्मसुइ विवजिया अणज्जा कूरा मिच्छत्तसुइ पवण्णा य हुति । एगतदंडरुडणो वेढेति कोसिगारकीडेव अप्पग अट्टकम्मतसुघणघणेण ॥ सू० १८ ॥
टोका - ' मयासता ' मृताः सन्तः ' पुणो ' पुनर्मरणानन्तर 'परलोगसमावण्णा' परलोकसमापन्नाः परलोक प्राप्ताः 'नरगे गच्छति' नरके गच्छन्ति । कीदृशे नरके ? इत्याह- निरभिरामे असुन्दरे, तथा ' अगारवलित्त गप्प, अन्चत्य सीयवेयणा आसायणो दिण्णसय यदुक्खसयसमभिभूए '
अब सूत्रकार यह कहते हैं कि ये अदत्तग्राही चोर इस लोक मे तो इस प्रकार के अनेक दुःखों को भोगते है परन्तु परलोक में भी इनकी कैसी दुर्दशा होती है सो कहते हैं-' मयासता ' इत्यादि ।
टीकार्थ-ये अदत्तग्राही चोर जय (मयासता ) मर जाते है तन (पुणो ) उसके अनन्तर (परलोगसमावण्णा) परलोकमे जाकर (नरगे गच्छति) नरक में उत्पन्न होते है । जो नरक ( निरभिरामे) सुन्दरता से रहित अर्थात् असुहावने हैं, तथा ( अगारपलित्तगकप्प ) अतिप्रज्वलित अगार
હવે સૂનકાર એ બતાવે છે કે તે ચારલાને આ લોકમા તે ઉપરોક્ત પ્રકારના દુખા અનુભવે છે પણ પરલેાકમા પણ તેમનીકેવી દુર્દશા થાય છે— मयासता " इत्यादि
"C
ટીકાથ—તે અદત્તગાહી ચાર ८८ मयामता " भरीने " पुणो " पछी " परलोग समावण्णा " परोमा भने “ नरगे गच्छति " नरगतिभा अत्पन्न थाय છે જે CL નરકાગર निराभिरामे " સુન્દરતાથી હિત છે, તથા
" अगारपलित