________________
सुदर्शिनी टीका अ०३ सू०१३ अदत्तादानफलनिरूपणम् वसनन्यस्त्र येषा ते व रामलिनम्माटिवसीवितखण्ट वारिण इत्यर्थः, 'उक्कोडाल चनपासुम्मगणपरायणेहि ' उलोटालश्चनपाश्चान्मार्गणपरायणे. उत्कोटालश्चने उत्कोटविशेपे 'गॅच-न्धित' इति भापापसिद्धभेदविशिष्टे पार्योन्मार्गण च% चौरपाश्चस्थितचारितद्रव्या पेपण, तेपु परायणा तत्परा येते तथा ते 'गोम्मिगभडेहिं ' गोल्मिक भटै कोटपाल. 'पिरिहेहि पणेहिं ' विविधै पन्धनः हेतु भूतैम्ते चौरपुस्पाः व यन्ते इति वश्यमाणेन मम्बन्ध 'किं ते' आपत्वात्तृतीयार्थे प्रथमा तेन सिम्भूतम्तैरित्ययः, तथा च किम्भूत = सय भूतस्तैन्यनैरित्याह-"हडिनियडवाल रज्जयकुडडगवरत्तोहसफलइत्ययापदाममणिछोडणेहिं ' डिनिगटबालरज्जु कुदण्डकववालोहगृहलहस्तान्दुकवर्षपदामकनिफोटन-तत्र 'हडि' इति काष्ठनिर्मित निगडबन्धनानि 'खोडा' इति भाषाप्रसिद्धानि, निगडानि= लोहमयोडी' इति प्रसिद्धानि नालरज्जुमा गवादिबीच में सिले हुए पुराने जीर्ण बन्त्र का वाचक है। (उकोडालचणपासुम्मग्गणपगयणेहिं ) उत्कोट, लाच-रिश्वत-में तया चोरों के पास में रहे हुए चुराये द्रव्यकी तपास करने में परायण ऐसे (गोम्मियभडेहिं ) गौस्मिकभ-कोटपाल (विविहिं पधणेहि ) नाना प्रकार के यधनों से उन चोरो को याच देते हैं, (किंते) चे बंधन किस प्रकार के होते सो करते हैं-(डिनियडयालरज्जयकुडडगवरत्तलोह सकलहत्वदुययज्झपट्टदामणिछोडणेहिं ) ( हडि) काष्ठ निर्मित वाधने को बधन विशेष. जिसमें चोर के पैर डाल दिये जाते हैं-मो वह वहीं पर खडा रहता है इधर उधर चल फिर नहीं सकता। भापामें इसे खोडा करते हैं। (नियडि ) निगउ-लोहे की पनी हुई बेडी, वालरज्जुक गाय आदि के वालों से बनी हुई रस्सी, कुदण्डक-जिसके अन्तमाग में काष्ठ लगे हुए કોઈ કોઈ સ્થળે કટેલા હોય છે અહી “ગુરુ ' શબદ વચ્ચે વચ્ચે આવેલા पुगए। अनी भूयले “उकोडालवणपासुम्मग्गणपरायणेडिं" sीट, લાચ-રુશવત, તવ ચેરીની પાસે રહેલ ચગયેલ દ્રવ્યની તપાસ કરવામાં वी ओवा " गोम्मिय भडेहिं " गौटिभ सट-डोरवा “ विविहेहिं बधणेहिं । विध जान पधनाथी ते योगने ॥धे छ " किं ते" मधना ध्या या प्रधान डाय छे, ते ७ -"हटिनियडमालरज्जुयकुड गवरत्तलोहमालहत्थदुरवज्झपट्टदामकणिकोटणेहिं “ हटि " - दानु ? સાધન, જેમા ચોગ્ગા પગ રાખવામા આવે છે તેમાં પગનું હલનચલન થઈ शन 'नियडि " निसोडानी मनावी मेडी, “बाळरज्जुक" गाय आहिना पाभाथी मनास होड, “कुदण्डक "ने छ । डायसवा