________________
-
-
-
सुदर्शिनी टीका १३ सू० ६ सग्रामवर्णनमू
૨૮૩ 'भाता' इति प्रसिद्धाः कुवेश्य =शस्त्र विशेषरा. पीठा' पोठानि-यन्त्ररूपास्त्रविशेपाश्च, इत्येतेशस्त्रपिशो 'कलिए' कलिते-चुक्ते सग्रामे अतिपत-ती.य-चयः।०५। पुनरपि सङ्ग्राम वर्णयति- इली' इत्यादि ।
मूलम्-इलीपहरणमिलिमिलितं खिप्पंतविज्जुजलविरचियसमप्पहनहतलफुडपहरणे, महारणसखभेरी वरतूरपउरपडपडहाहयनिनायगभीरणंदियपखुभिय विउलघोले, हयगयरहजोहतुरियपसरियरयुद्धयतमधयारवहुले, कायरनरनयणहिययवाउल करे, विलुलियउकडवरमउडकिरीडकुडलोडुदामाडोविए, पड़गपडाग उच्छियधयवेजयतीचामरचलंतछत्तंधयारगभीरे, हयहेसियहत्थि.
गुलगुलाइयरहघणघणाइयपाइकहरहराइयअप्फोडियसीहनाय छिलियविधुट्टक्किट्ठकठकयसबभीमगजिए सयराहहसतरुततकलकलरवे, आसूणिय वयणरुदभीमदसणाधरोहगाढदढसप्पहारकरगुजयकरे, अमरिसवसतिव्वरत्तनिदारितच्छे, वेरदिहिकुछचेष्ठियतिवलीकुडिलभिउडीकयललाडे वह परिणयनरसहस्सविक्कमवियभियवले॥ सू०६ ॥
टीका-' इलीपहरणमिलिमिलिंतखिप्पतनिज्जुजलविरइयसमप्पह नहतले । इलीपहरणमिलिमिलिन्ततिप्यमागविगुदुज्ज्वलविरचितसमप्रमनभस्तले तृणीरों से-भाताओं से, (कुवेणी) कुवेणियों से-एक प्रकार के शस्त्रो से, (पीठ ) पीठों से-यत्ररूप अस्त्रविशेषों से (आकलिए ) युक्त रहते हैं। ऐसे उस भयकर सग्राम मे फिननेक राजा लोक परधन को हरण करने के लिये ही उतरते है । सू०५ ॥ सायी) “ कुवेणी " अशी माथी (मे २ना सखो) ' पीठ" पीstथी (-४३५ विशेषाशी ) “आफलिर" युक्त २९ मे ते लय ४२ ગ્રામમાં કેટલાક રાજાઓ પરધનનું હરણ કરવાને માટે જ ઉતરે છે સૂપ