________________
सुवर्शिनी टीका अ० ३ ०७ संग्रामवर्णनम् पुनः कीदृशे सग्रामे ? इत्याह ' वगंत ' इत्यादि ।
मूलम् — वग्गततुरगरहपहावियसमरभडे आवडियछेयलाघवपहारसाहिए समूसियवाहुजुयले मुक्कट्टहास पुक्कत बोलबहुले, फुरफलगावरण गहियगयवरपत्थतदरियखलभडपरोप्परपलग्गजुद्धगव्वियविम्कोसियवरासिरोसतुरियअभिमुहपहरंतच्छिण्णकरि
२८९
करविअगियकरे, अवइद्ध निसुट्टभिन्नफालियपगलियरुहिरकयभूमिकद्दमचिलिचिलप हे कुच्छिदालियगलियनिभेलियंत फुरफुरतविगलमम्महविगयगाढदिण्णप्पहारमुच्छियस्लंतविव्भलविलावकणे, हयजोहभमततुरगउद्दाममत्तकुजरपरिसकिय जणणिव्वुक्क छिपणज्झयभग्गरहबरनठ्ठसिरकरिकलेवराकिण्णपडियपहरणविकिन्नाभरणभूमिभागे नञ्चतकबधपउरे, भयकरवायसप रिलित्तगिद्धमंडलभमंतछायंधयारंगंभीरे ॥ सू० ७ ॥
टीका - "गततुरगरहपद्यानिय समरभडे ' वलाचुरगरथमधावितसमरभटे =तत्र वलान्तः=ट्टेपमाणा. ये तुरगाः अश्वाः स्था' तै प्रधारिता वेगेन नीता किया जा रहा है ऐसे सग्राम मे किननेक राजा उतरते हें ऐसा सबध यहा लगा लेना चाहिये ॥ सृ०६ ॥
फिर कैसे संग्राम में उतरते हैं सो कहते हैं-' वग्गन तुरग' इत्यादि ।
टीकार्थ - ( वग्गततुरगरहपहाविय समरभडे ) हणणाट करते हुए घोडो से एव रथो से जहा पर जल्दी २ भट पहुँचाये जा रहे हैं, तथा
હીન કરવામા આવી રહ્યુ છે, એવા સગ્રામમા કેટલાક રાજાએ ઉતરે છે, એવા સમય સમજી લેવાના છે સૂ૬॥
८८
તે તેવા સગ્રામમા ઉતરે છે તેનુ વધુ વર્ષોંન કરે છે— वग्गत तुरग " इत्यादि
टीजर्थ—“ वग्गततुरगरहपहानियस भरभडे ” હુણહણાટી કશ્તા ઘેાડા એથી અને રથેાની મદદથી જ્યા જલ્દીથી સૈનિકોને મેલાઈ રહ્યા છે, તથા
प्र ३०