________________
३१३
सुदर्शिनी टीका अ० ३ सू० ११ तस्करकार्यनिरूपणम् दग्पच्छवय नष्टकान्तय 'निरयतिरियभवसस्टदक्खसभारवेदणिज्जाणि पावकम्माणि सचिणता' नरकतिर्यग् भवसङ्कटदुग्यसम्भारवेदनीयानि पापकर्माणि सचिन्वन्तः तत्र नरकपिर्यग्भवेपु सङ्कटानि-विपमाणि दुःखानि=परमाधार्मिककृत छेदनभेदनादिरूपाणि-तेपा यः सभारः बहुलता तेन वेदनीयानि अनुभवनीयानि 'पावकम्माणि ' पापकर्माणि परद्रव्यापहरणादीनि सञ्चिन्वन्तः समुपार्जयन्तः ' दुल्लभभरखणपाणभोयणा' दुर्लभभक्षणपानभोजनाः - दुर्लभ दुष्पाप्य भक्षण अन्नादिक पान दुग्धजलादिक च भोजन-कल्यावर्त मातरशनादिक 'नाशता' 'फले वा' इनि प्रसिद्ध येपा ते तथा जतएव 'पियासिया' पिपासिताः 3 पिताः 'थझिया' युभुक्षिता: 'फिल्ता'क्लान्ता ग्लानियुक्ताः 'मसकुणिमकदमूलन किंचिकयाहारा' मांसकणवकन्दमूलयत्किञ्चित् कृताहाराः-तत्र मास प्रसिद्ध कुणप'=मृतकदेहः कन्दमूलानि तेपा यत् किश्चित् यथावसर यत्किञ्चिच्ची ) शरीर की काति इनकी नष्ट हो जाती है । ( निरयतिरियभवसकडदुक्खस भारवेयणिज्जाणि ) नरक तिर्यश्च भवों में परमाधार्मिक कृत छेदन भेदन आदिरूप विपम दुःखो के सभार से वेदनीय ऐसे परद्रव्यापहरण आदिरूप (पावकम्माणि) पापकर्मों को ( सचिणता) उपाजित करते हुए (दुलभभक्खणपाणभोयणा) ये जीव दुर्लभ अन्नादि सामग्री वाले, दर्लभदुग्ध जलादि वाळे, तथा दुर्लभ भोजनादिरूप कलेवाघाले होते हैं। (पिवासिया) इन्हें पानी तक पीने को नहीं मिलता हैं ( झुझिया ) सदा ये वभुक्षित-भूखे रहा करते हैं । (किल्ता) क्लान्तहरएक कोई इनसे ग्लानि किया करता है। (मसकुणिम, कदमूल ज किंचि कयाहारा) असमय मे अथवा यथा अवसर जो कुछ इन्हें खाने को मिल जाता है-चाहे वह मास हो, चाहे कुणप-मृतकदेह-मुर्दा हो, डान्ति नाश पामे छ “ निरयतिरियभरसकडदुक्ससभारवेयणिज्जाणि " નરક તિર્થં ચ આદિ ભેમા પરમાધાર્મિક દેવો દ્વારા કરાતા છેદન ભેદન આદિ રૂપ વિષમ ૬ ખે ના સમૂહની વેદનીય (સહન કરવા પડતા) એવા પરધન
२९५ मा३५ ५।५७नु “ सचिणता" पान मा ४२छ ‘दुस्लभम क्सणपाणभोयणा" ते ७वाने अन्नाहि सामग्री धी मुश्ती प्रास थाय છે, પાણી દૂધ આદિ પીણું પણ તેમને માટે દુર્લભ હોય છે, અને નાસ્તા | माना 4 तेमना भाटे दुल डाय छे "पिवासिया" तभन पीभाट पाए ! भात नथी “ झुझिया" तसा सहा सूज्या २९ छे, " किलता" said-६२४ ०यति भो दानी ५माया ४३ छे “मसकुणिमकदमूल जकिंचि क्य हारा" अणे अथवा सणे तेभने भावा भणे छ-पछी त માસ હોય, કુણપમૃતશરીર હોય, કદમૂળ હોય- તે તેઓ ખાય છે તે ચીજો