________________
सुदशिनो टोका अ० २सू० १०-१३ मृपावादिना जीवघातकवचननिरूपणम् २२७ 'पीयह' पिवत-मदिरादिक ' दासीदासभयगभाउल्लगा' दासीदासभृतकमा गिमाः दास्य सेविकरा. दासाः प्रसिद्धा, भृतमाः भृत्या-गक्तदानादिना पो. पिता , भागिायनादेश्चतुर्थादि भागग्राहकाः 'सिस्मा य' शिष्याश्च प्रसिद्धाः 'पेसकनणो' प्यफजन कार्यप्रयोजनेषु पेपणीयोजन 'फम्मकरा' कर्मफरानियतराल कमकुर्वन्ति ये ते कर्मकराः, किंकराच-पत्नपूर्वककार्यकारिणः 'एए' एते 'सयणपरिजणे'चजनपरिजनाच म्पननाः मातापितृभ्रासादयः, परिजनाः
सम्बन्धिनः 'कीस' सम्मात् कारणात् 'अन्छति' आसते कार्य परित्यज्योपविष्टाः सन्ति 'मे' भरता 'भारिया' रिकाभारवाहिन' 'जम्म' कर्म 'करेतु' कुर्वन्तु, नया 'गहणाइ वणाद' गहनानि चनानि 'सित्तखिल भूमिवल्लराइ' क्षेत्र देह ) मासादिको अपने स्वजन सनधियोंके लिये दिया करो, (पीयह ) मदिरादि का पान किया करो, (दासीदास भयगभाइलमा य सिस्सा य पेसकजणो कम्मररा किंकरा ॥ सयणपरिजणा यकीस अच्छति) ये तुम्हारे दासी, दाम, भृत्य मागीदार, शिष्यजन, प्रेप्यकजन, कर्मकर और किंकर तथा रवजन परिजन किस कारण से अपने २ काम कोछोड़ कर बैठे हुए है। इनमें कठिन शब्दोका अर्थ इस प्रकार है-अपने घर पर ही जो भोजनादि से पुष्ट किये जाते है वे भृत्य हैं। कोई प्रयो जन वश जो कामके लिये भेजे जाते ह वे प्रेष्यकजन है। नियत कालतक जो मजूरी करते हे वे कर्मकर है । प्रश्नपूर्वक पूछकर काम करनेवाले जन किकर है। माता पिता भाई आदि स्वजन सम्बन्धीजन आदि परिजन है। (भे भारीया कम्मं करेंतु) तुम मारिक-अपने भारढोनेवाले मनुष्यो सेमशह गवा, तथा "पिकोहय" क्यो, भने "पचह" साना (लात विशेष) गधे “ सयणस्स देह" मास मादि तमासमा धान रनमा पारसे! " पीयह" महिग (३) माहि पान २, "दासीदासभयगमाइलगा य सिस्सा य पेसाजणो कम्मकरा किंकरा ए मयणपरिजणा य कोस अच्छति " से तमा। દામી, દાસ, ભૂત્ય, ભાગીદાર, શિષ્યજન, શ્રેષ્ય જન, કર્મકારકિર અને સ્વજન પરિજન કયા કારણે પિત પિતાના નામે છોડીને બે છે! ઉપરના સૂત્રમાં આવેલ કઠિન શબ્દના અર્થ આ પ્રમાણે છે-પિતાને ઘેર જ ભેજનાદિ આપીને જેમનુ પિષણ કરાય છે, તે લતે ભૂત્ય કહે છે કોઈ પ્રયજનથી જેમને ઈ કામે મોકલાય છે તેમને શ્રેષ્યજન કહે છે ની કરેલા સમય સુધી જે મજૂરી કરે છે તેમને કર્મકર-કારીગર કહે છે પૂછી પૂછીને કામ કરનારા સેવકોને કિકર કહે છે માતા પિતા ભાઈ આદિ સ્વજન ગણાય છે, સ બ ધીઓને પરિજન કહે છે " भे भारिया कम्म करेतु" तमे भारी-मापणे मार पडन उ२ना। पासे