________________
प्रश्नध्याकरणसूत्रे
मृलम्-जंबू तइयं च अदिण्णादाण हरदहमरणभयकलस तासणपरसतगगिझिलोभमूल कालविसमसंसिय अहो अच्छिन्त तहपत्थाणपत्थोइमइय अकित्तिकर अणज्ज छिदमंतरविधुरवसणमग्गणउस्तवमत्तप्पमत्तपमुत्तवचणाऽsखिवणघायणपराऽणियपरिणामतकरजणबहुमयं अकलणं रायपुरिसरक्खिय सयासाहुगरहणिज्ज पियजणमित्तजणभेदविप्पीहकारग रागदोसवलं पुणो य उप्पूरसमरसगामडमरकलिकलहवहकरण दुग्गडविणिवायवद्धणं भवपुण भवकर चिरपरिचियं अणुगय दुरत तइय अधम्नदार॥सू०॥
टीका-हे जम्मू। 'तइय' ततीरमासबहार दिण्णादाण' अदत्तादा नम् अदत्तस्य देव-गुरु-राज-गायापति-साधर्मिभिरसमर्पितस्य सचित्ताचित मिश्रवस्तुविशेपस्य आदान-ग्रहणमदत्तादान नाम चौर्यमित्यर्थः । कीदृश तदित्याए 'जबू । तइय' इत्यादि।
टीकार्थ-जस्वामी श्री सुधर्मा स्वामी से पूछते हैं कि-हे भदत । तृतीय आस्रव द्वार का सिद्धिगति को प्राप्त मा श्री महावीर प्रभुन क्या स्वरूप कहा है ? इसका उत्तर देते हुए श्री सुधर्मा स्वामी उनसे कहते हैं कि (ज) हे जवू । (तडय च अदिणाण) तृतीय अदत्ता दान का स्वरूप सिद्धिगति स्थान को प्राप्त हुए श्री महावीर ने इस प्रकार कहा है । अदत्त का-देव, गुरु, राजा, गाथापति और माधमी द्वारा नही ममर्पित की गई वस्तु का आदान-ग्रहण करना इसका नाम अद महत्तहाननु "यादृश" से हारने सन १३५७ छ । जनू । तइय" त्या
ટીકાર્થ––જ બૂ સ્વામી શ્રી સુધર્માવાસીને પૂછે છે કે હે ભદન્ત ! સિદ્ધિ ગતિ પામેલ શ્રી મહાવીર પ્રભુએ ત્રીજા આસદ્ધારનું કેવું સ્વરૂપ કહેલ છે ? तना तर यता श्री सुधर्मा स्वामी भने 83 ! ' तइय च अदिण्णादाणं " सिद्धिगतिन पामेरा श्री महावीर प्रमुख महत्ताहाननु । પ્રકારનું સ્વરૂપ કહેલ છે
અદત્તનુ–દેવ, ગુરુ, રાજા, ગાથા પતિ અને સાધર્મ દ્વારા અપણ ન કર ચેલ વસ્તુનુ-આ દાન-ગ્રહણ કરવું તેને અદત્તાદાન કહે છે તે કેવું હોય છે?