________________
मम्म्म्म
२३६
प्रभव्याकरण स्थितिः, तथा विपमाणि च दुःस्वप्नादीनि, तेषु शान्त्यर्थ करह ' कुरुत । तथा 'पडिसीसगाइ च देश' भीतिशीर्पकागि च दत्त-पिष्टनिर्मितम्बशिरपति रूपकाणि च महाकाल्यादिभ्यो दीयन्ता-युप्माभिरिति हन्ति । तथा 'देह य सी सोवहारे विविहोसहिमज्जमसमरख पाणमाणुलेरणपईनलिउज्जलमगधधूवोन यारपुष्फफलसमिद्धे दत्त च शीर्पोपहारान विविधौषधिमधमासभक्ष्यानपानमाल्यानुलेपनमदीपज्वलितोयलगुगन्ध पोपचारपुष्पफलममृद्वान् , तत्र विविधा
औपधयश्च मद्यमासानि च भक्ष्याणि च अन्नानि पानानि च माल्यान्यनुलेपनानि च तानि, महीपाच ज्वलितोज्जलाश-आरातिस्याद्या., तथा-मुगन्याः शोभनगन्ध को स्वजनादि को रक्षा के लिये उस समय करो जय नवग्रहों में चल सूयें ये दो ग्रह तनु धन आदि कष्ट कर स्थानों में स्थिति हों, आर दुःस्वप्न आदि विपम चीजों का अग्लोकन हुआ हो । तपा (पडिसा सगाइ च देह ) तुम रोग पिष्ट निर्मित अपने २ प्रतिनिधिरूप शिराको महाकाली आदि देवियों के लिये लि रूप में दो, अर्थात् शाति आदि । के निमित्त अपने गिर के जैसा गिर आटे का बनाकर काली आदि देवियों के समक्ष पलिरूप में चढाओ, इस प्रकार मृपावादीजन कहत हैं । तथा ( देह य सीमोवहारे ) पशु आदि के शिरो को चढाओ, जब तुम लोग पशु आदि के शिरो को काली देवी के लिये भेट में प्रदान करो उस समय (विविहोसहिमजमसभखन्नपाणमलाणुलेवणपई वजलिउज्जलसुगधधूवोक्यारपुप्फफलसमिद्धे ) विविध प्रकार की औषधियो से, मद्यमासरूप भयानपान से, मारयों से, अनुलेपनों से, ચન્દ્ર અને સૂર્ય જે દિવનોએ રાહુથી ગ્રસિત થાય તે દિવસોએ કરે અથવા તે કૌતુક, વિજ્ઞાપન, અને ડાન્તિને સ્વજનાદિની રક્ષાને માટે તે સમય કરે કે જ્યારે નવગ્રહમાના ચન્દ્ર અને સૂર્ય એ બે ગ્રહે તનું, ધન આદિ કષ્ટદારી સ્થાનેમા રહેવું હોય અને સ્વપ્ન આદિ વિષમ ચીજે જોવામાં भापती जय तथा ' पडिसीसगाइ च देह" तमे सोती पिष्ट निर्मित यात પિતાના પ્રતિનિધિ ૩૫ મસ્તાન મહાકાળી આદિ દેવીઓને બલિદાન દે
એટલે કે શાતિ આદિ નિમિત્તે પોતાના મસ્તક જેવું લોટનું બનાવેલું એક કાળીકા દેવીઓને બલિદાન રૂપે અર્પણ કરે એ પ્રમાણે મૃષાવાદી લોક કહે छ “देह य सीमोरहारे" पशु महिना भन्तन यावा न्यारे ५१ महिना भरत। जी हवान माटे स्मए । त्यारेपिविहोसहिमज्जमस भक्रसन्नपाणमल्लाणुलेवणपईवजलिउनलमुगधधूवोवयारपुप्फफ्लसमिद्धे " विविध પ્રકારની ઔષધિયેથી, મઘમાસ રૂપ ભઠ્યાન્ન અને પીણથી, માળાઓથી