________________
प्रभव्याकरण स्थितिः, तथा विपमाणि च दुःस्वप्नादीनि, तेपु शान्त्यर्थ करेह ' कुरुत । तथा 'पडिसीसगाइ च देह' प्रीतिशीर्पकागि च दरापिष्टनिर्मितस्त्रनिराप्रति रूपकाणि च महाकाल्यादिभ्यो दीयन्ता-यूप्माभिरिति सन्ति । तथा 'देह य सी सोवहारे विविहोसहिमज्जमसमरखतपाणमाणुलेरणपईवजलि उज्जलमगधधूवाव यारपुष्फफलसमिद्धे 'दत्त च शीर्पोपहारान् निश्चिीपधिमधमासमस्यानपानमाल्यानुलेपनप्रदीपज्वलितोज्ज्वलमुगन्धपोपचारपुष्पफलममृद्वान् , तर विविधाः औषधयश्च मद्यमासानि च भक्ष्याणि च जनानि पानानि च माल्यान्यनुलेपनान च तानि, मढीपाथ ज्वलितोललाश भारार्तिक्याद्या , तया-मुगन्धा शोभनगन्ध को स्वजनादि को रक्षा के लिये उस समय करो जब नवग्रहों में चद्र सूयें ये दो ग्रह तनु धन आदि कष्ट कर स्थानों में स्थिति हो, आर दुःस्वप्न आदि विपम चीजों का अवलोकन हुआ हो । तपा (पडिसी सगाइ च देह ) तुम लोग पिष्ट निर्मित अपने २ प्रतिनिधिरूप शिराका महाकाली आदि देवियो के लिये पलि रूप में दो, अर्थात् शाति आदि । के निमित्त अपने शिर के जैसा शिर आटे का बनाकर काली आदि देवियों के समक्ष चलिरूप में चढाओ, इस प्रकार मृपावादीजन कहत हैं। तथा (देह य सीसोवहारे ) पशु आदि के शिरों को चढाओ, जब तुम लोग पशु आदि के शिरो को काली देवी के लिये भेट में प्रदान करो उस समय (विविहोसहिमजमसमरखन्नपाणमलाणुलेवणपई वजलिउज्जलसुगधधूवोक्यारपुप्फफलसमिद्धे ) विविध प्रकार की
औषधियों से, मधमासरूप भक्ष्यानपान से, माल्यो से, अनुलेपनों से, ચન્દ્ર અને સૂર્ય જે દિવસોએ રાહુથી ગ્રસિત થાય તે દિવસોએ કરે અથવા તે કૌતુક, વિસ્તાપન, અને શાન્તિને સ્વજનાદિની રક્ષાને માટે તે સમય કરે કે જ્યારે નવગ્રહમાના ચંદ્ર અને સૂર્ય એ બે ગ્રહે તન, ધન આદિ કષ્ટકારી સ્થાનમાં રહેલ હોય અને સ્વપ્ન આદિ વિષમ ચીજ લેવામાં मावती हाय तथा ' पडिसीसगाइ च देह" तमे या पिष्ट निर्मित पात પિતાના પ્રતિનિધિ રૂપ મસ્તકોનું મહાકાળી આદિ દેવીઓને બલિદાન દો, એટલે કે શાતિ આદિ નિમિતે પિત ના મસ્તક જેવું લોટનું બનાવેલ મસ્તક કાળીકા દેવીઓને બલિદાન રૂપે અર્પણ કરે એ પ્રમાણે મૃષાવાદી લેકે કર્યું • "देह य सीसोवहारे" पशु माहिना भरता यावा न्यारे ५Y " भस्त! suीst वा माटे गएरे! त्यारे " पिबिहोसहिमज्जमस भरसन्नपाणमल्लाणुलेवणपईवजलिउनलमुगधधूयोवयारपुप्फफल्समिद्धे " ( પ્રકારની ઔષધિયેથી, મધમાસ રૂપ ભક્ષ્યાન્ન અને પીણાથી,, માળાએથી