________________
सुर्शिनीटीका १२ सू ७ नास्तिकवादिमतनिरूपणम्
एतदलीकता प्रमाणाभावात् मातापिनादि सकलव्यवहारविच्छेदकत्वाच्च । अय वेदान्तिमतमाह-ए-अमुना प्रकारेण ऐके अद्वैतव्रह्मवादिन वदन्ति यत् 'एगो आया' एक एव आत्मा 'मोस' मृपा-जगत् मिथ्या तदुक्त "ब्रह्मसत्य जगन्मिथ्या" इति, उक्तश्च
" एक एव हि भूतात्मा, भूते भूते व्यवस्थित ।
एकथा बहुधा चैव, दृश्यते जलचन्द्रवत् ।। " इति । तदलीकता च- सकललोकमत्यक्षभेदमूलकमुखदुःग्वधर्माधर्मादिजगद् व्यवहारोच्छेदप्रसङ्गात् । अधात्मार्तुत्वमतमाह-'अकारगो' अकारका अग्नि में विष्णु है, तात्पर्य यह कि यह सब जगत् विष्णुमय है ॥१॥
यह मान्यता भी अलीकस्वरूप ही है, क्यों कि इस मान्यता को सत्यरूप मे प्रमाणित करने वाला कोई भी प्रमाण नहीं हैं। यदि सत्र जगत् को केवल विष्णुमय ही माना जावे तो फिर यह जो उसमे माता पिता आदि रूप समस्त व्यवहार है उसका उच्छेद प्राप्त होता है। ( एवमेगे वदति मोस एगो आया ) इसी तरह वेदान्तियों का जो यह कथन है कि एक ही आत्मा है-जगत् मिथ्या है-" ब्रह्म सत्य जगन्मिध्या । " कहा भी है
" एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥,, इति। प्रत्येक प्राणी में एक ही भूतात्मा व्यवस्थित है । वही जलचन्द्र की तरह एकरूप व अनेकरूप दिखलाई देता है ॥१॥ અગ્નિમા વિષ્ણુ છે મતલબ એ કે આ સમસ્ત જગત વિગુમય ૧
આ માન્યતા પણ અસત્ય છે કારણ કે આ માન્યતાને સત્યરૂપે સિદ્ધ કરવાને માટે કોઈ પણ પ્રમાણ નથી જે સમસ્ત જગતને કેવળ વિષ્ણુમય જ માની લેવામાં આવે તે તેમાં માતા પિતા આદિ રૂપ જે વ્યવહાર છે તેનું भाउन थाय छे “ एवमेगे वदति मोस एगो आया" से प्रभारी देहान्तीઓનું આ પ્રકારનું જે કથન છે કે “આત્મા એક જ જે-જગત મિથ્યા છે" ब्रह्मसत्य जगन्मिथ्या" :धु छे
"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः।
एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्"॥१॥इति । પ્રત્યેક પ્રાણુમાં એક જ ભૂતાત્મા રહેલ છે તે જ જલચન્દ્રની જેમ એક રૂપે કે અનેકરૂપે દેખાય છે ?