________________
सुदर्शिनी टीका अ० २ सू० ११ मृपायादोना जीवघातकययननिरूपणम् २१७ कोयए य साहे ति सउणीण ' तित्तिरवर्तकरावकाच कपिजलकपोतकाश्च साधय न्ति गाकुनिकाना, तित्तिरा:-ममिहाः, पर्तका = टेर' इति भाषा प्रसिद्धाः लोकाः लामा इति भाषा प्रसिद्धाः पिञ्जला'-तनामस्पतिविशेपाः 'कुरझ' इति प्रसिद्वा, कापोतका पारापतकाः 'क्यूतर' इति भाषा प्रसिद्धाः एतान् शाकुनिकाना पतिरातकान् प्रति दर्शयन्ति 'अाममगरकच्छभे य साहे ति मन्छि याण 'झपमफरफन्छपाच साधयन्ति मरिससाना-झपाः मत्स्याः मकरकच्छपाय
प्रसिद्धास्तान् इन्नु मत्सिकाना=मत्स्याः पण्य येपा ते मासिका धीरास्तान् मति जल्गगयादिक दर्शयन्ति 'ससकेरालगे य साहेति मगराण'महान् मल्ल काश्च साधयन्ति मकराणा शहा प्रसिद्वा अङ्काःतज्जातीयाः क्षुल्लकाः 'कौडी'
इति भाषा प्रनिद्धा एतान् मकरतुत्यजलबिहारि धीरान् कथयन्ति 'अयगर __गोणसमडलिदचीफरमडलीय साहे ति वालियाण' अजगर गोनसमण्डलि दी
कर मुकुलिनच साधयन्ति व्यल पाना-तत्र अजगरा प्रतीताः सर्पविशेषाः, गोनसाः फणरहिताः हिमुससर्पाः, मण्डलिन' सर्पविशेपा , दी फरा-फणकारकाः सर्पाः, मुकुलिना ईपत् फणकारकास्तान् व्यालपानाच्या ग्राहकान् प्रति सर्पस्थलानि है (तित्तिर बग लागे य कविजलरुबोयर य साहेति सउणीण) तथा तीतरों को, वटेरों को लावापनियों को, कपिंजलों को और कबूतरों को शाकनिकों-इनके मारने वालों के लिये रतला देते हैं (झसमगरकच्छभे य साति मच्छियाण)तपाधीवरों-मच्छीमारों के लिये मच्छियों, मगरों एव कच्छपों के जलाशयों को दिग्वला देते हैं। (सखके खुल्लगे य साहेति मगराण) तथा (मगराण) जल में फिरने वाले धीवरों के लिये ये शखों के, अकोंके-विशेष प्रकार के शवों के, क्षुल्लकों के-कोडियों के स्थानों को रतला देते है। (अयगर-गोणस-मडलि-दव्वीकरमडली य साहनि नालियाण ) तथा जो व्यालिक मपेरे-साप पकडने वाले होते है उन्हें अजगर के, गोनस दुमुही दे, मडली के, दर्विकरफणा फैलाने वाले साप के, मुकुली-थोडे रूप में फणा तानने वाले रवदृगलावगे य करिजल्पयोया य साहेति सउणीण " तथा तत२, पटेरपक्षीमा લાવા પક્ષીઓ, કપિલે અને કબૂતર આદિ પક્ષીઓ રાહુનિક (પારધીઓ) ने मतावा है छे “ झसमगरकन्छभे य साहेति मन्च्यिाण ' तथा भाछीराने. માછલીઓ, મગરે અને કાચબા જે જળામાં હોય તે જળાને બતાવી દે છે "ससके खुल्लगे य साहेति मगराण' तथा" मगराण " मा समाधान રાખના, અતાના વિશેષ પ્રકારના રાખવા અને મુલ્લકેના–ડીઓના સ્થાને બતાવી
"अयगर-गोणस-मउलि-दव्यीकर मडलीय साहेति बाल्यिाण" तथा व्यालिકને સાપ પકડનારને અજગરના, બે મુખવાળા ગામના, મ ડલીના, દર્પીકરના