________________
सुवशिनीटीका अ० २ सू० ११ मृषावादीनां जीवघातकवचननिरूपणम्
२१५
=
साधयन्ति गौल्मिकाना - धन्ययातन च-वधः = मारण बन्धः =बन्धन रज्ज्वादिना यातन=दमन कशादिभिरित्येतानि गाल्मिकानां = कोटपालान् कथयन्ति, अपराधादिक कथयित्वा कोटपालादिभिः पधादिक कारयन्तीत्यर्थः, धणधन्नगवेलए य साहेति तकराण ' धनधान्यगवेलकाच साधयन्ति तस्त्रराणा = धनधान्यगवेलकाश्च = धन च धान्य च गाच एल्का' = मेपाथ तान् चोरयितु तस्करान् प्रति कथयन्ति, 'गामनगरपट्टणे य साहति चारगाणं ' ग्रामनगर पत्तनानि सा नयन्ति चारकाणा = ग्रामादीनि गुप्तपुरपान् प्रति भेदाद्यर्थं कथयन्ति, 'पारघाइयपथघाइयाओ साहे ति गधिभेयाण' पारवातिक पथघातकान् साधयन्ति ग्रन्थिभेदकाना, पारघातिका पारे = ग्रामनगरादि सीमान्ते घातकाः - पारघातिकाः, पथि मार्गे घातिका मार्गघातकास्वान् लुण्ठितु ग्रन्थिभेदकान = चोरविशेषान् प्रति क्ययन्ति । 'कय चोरियं णगरगुत्तियाण साहे ति ' कृता च चौरिका चौर्य नगरगुप्तिकाना = कोटपालान् साधयन्ति । तथा 'लउण निहरण धमण दुहण पोसणणणदुवणाहणादिअपराधों को प्रकाशित करके जीवों का कोतवाल से धन, यातना करवाते हैं । (धन न गवेलए य सार्हेति तकराण ) जो चोर होते हैं उनसे मिलकर धन, धान्य, गाय और एलक-मेपों की चोरी करने को कहते है ( गामनगरपट्टणे य साहति चारगाणं ) जो गुप्तचर होते हैंउन्हें ग्राम आदि का भेद लाने के लिये प्रेरित करते है, अथवा उन्हें ग्राम आदि का भेद कहते हैं । ( पारघाइयपथघाइयाओ साहेति गरिभेयाणं ) जो ग्रन्थिभेदक चोर विशेष अर्थात् चोरी का माल खाने वाले होते हैं उनसे पारघातिकों - गाम की सीमापर घान करने वालो को मार्गघातको मार्ग में लूटने वालों को लूटने के लिये कहते हैं ( कय य चोरिय णगरगुत्तियाण माहेति ) कोटपालो के लिये नगर आदि में हुई चोरी का पता कहते हैं (लउण - निलछण-धमण - दुहण-पोसण-वणणકરીને કેટવાલ પાસે વેનેા વધ કરાવે છે, ૫ ધનમા નખાવે છે અને પીડા પહેાચાડે છે 66 धनधन्नगवेलए य साहेंति तक्राण ચારાને મળી તેમને धन, धान्य, गाय मने घेटागोनी थोरी ज्वानु न्हे छे "शामनगरपट्टणे य साहति चारगाण ગુપ્તચરીને ગ્રામ આદિને ભેદ શોધી લાવવા प्रेरे छे, અથવા તેમને ગ્રામ આદિનો ભેદ ખતાવે છે पारधाइयपथघाइयाओसार्हेति गथिभेयाण " જે ગ્રન્થિભેદ હાય--એટલે કે ચારીને માલ ખાનાર હાય છે તેમને, તથા પરઘાતિ-ગામની સીમા પર ઘાત ४२नाराने तथा भागभा टूटी सेनारने " कय य चोरिय जगरगुत्तियाण साहेति ' કાટવાળાને નગર આદિમા થયેલ ચેરી કરનારને ખતાવવામાં મદદ કરે છે
"
ܕܕ
ܕܕ