________________
सुदशिंनी टीका अ० २ सू० ८ अन्येपामपि मृपाभापणनिरूपणम् २०७ एवमेव 'उदासीण' उदासीन अविग्रहकारक तटस्थ प्रति ‘डामरिउत्ति दिय' डामरिका-विग्रहकारी-इत्यपि च भणन्ति । तथा-' दुस्सीलोति' दुश्शील इति दृष्टाचरणोऽय जन इति, 'परदार गच्छति' परदारान् गच्छति = परस्त्रीगमन करोति, इति च असत्यदूपणवचनेन 'सीयफलिय' शीलकलित-सदाचारयुक्त जन 'मलित ' मलिनयन्ति-लोके कलड्डयन्ति, 'अयपि' अयमपि अपिना पूर्वोक्तोऽपि 'गुरुतप्पो' गुरतल्पगः कलाचार्यत्रीगामि इति भणन्ति । 'अण्णे' अन्ये मृपावादिनः 'उनहणता' उपनन्तः परस्य वृत्ति कीर्ति च नाशयन्तः 'एमेव' एवमेव मणन्ति-जय 'मित्तफत्ताइ मिनकलनाणि-मुहद्दारान् ‘सेवइ' सेवते । 'अयपि ' अयमपि 'लुत्तधम्मा' लुप्तधर्मा-लुप्तो धर्मों यस्य स तथा धर्मविहीन. अस्ति । तथा ' इमो वि ' अयमपि 'विस्समवायओ' विनम्भपातका विश्वासतरह ( उदासीण ) उदासीन-तटस्थ होता है उसको (डामरिओत्तिवि य) अर्थात्-झगड़ा नहीं करने वाला 'यह डामरिक-विग्रहकारीझगडा करने वाला है' ऐसा कह दिया करते हैं । (दुस्मीलोत्ति) यह दुःशील-दुष्ट आचरण वाला है' और (परदार गच्छइ ) यह परस्त्री गामी है ' इस तरह के असत्यदोपारोपफ वचनो से (सीलकलिय) सदाचारी पुम्प को (मइलिंति) कलङ्कित कर देते है। और (अयपि गुरुतप्पओ) यह और वह भी गुरुपत्नी के साथ सहवास करने वाला है। (अन्ने ) कितनेक मृपावादीजन ( उवाहणता) परकी आजीविका एव कीति का नाश करते हुए (एमेव) इसी तरह बोलते है कि यह (मित्तकलत्ताइ सेवेह ) अपने मित्र की स्त्री को सेवन करने वाला है तथा ( अयपि ) यह (लुत्तधम्मा ) धर्म विहीन है । तथा (इमो वि) से ते “उदासीण " हासीन-२ तटस्थ ाय तेन “ डामरिओत्तिवि य" એટલે કે ઝગડે ન ડગ્નારને “આ ઝગડે કરનાર છે” એવું કહે છે તથા " दुस्सिलोत्ति" " मा हुट मायराणा छ " भने “परदार गच्छ"
આ પરસ્ત્રીગામી છે” આ પ્રકારના અસત્ય દેષારોપણ યુક્ત વચનથી " सीलकलिय " सहायारी पुरुषने “ मइलिंति" ते सहित ४२ छ भने अय पि गुरुतपओ" "ते ५ शु३५त्नी साथे सहवास ४२नारे छ" थेषु मोटु होपा२१५५ ७२ छ “ अन्ने " 32s भृपावादी सोनी “उवाहणता ' अन्यनी मालवित अनातिना नाश उपाने भाटे " एमेव " ! प्रभारी माले - “मित्तकलत्ताइ सेवइ" "ते पोतानी भित्रपत्नीनु सेवन ४२ना२ " तथा " अय पि" ते “लुत्तधम्मा" धरहित छ तथा ' इमो