________________
सुशिनी टीका अ० मू० ४ नास्तिकवादिमतनिरूपणम् सुखा १ दुग्या २ अदु खमुग्या ३ चेति निविधवेदनास्वभाव २, विज्ञानस्कन्यास्पादिविज्ञानलक्षणः . सज्ञास्कन्धः-सानिमित्तोऽचाहणात्मकमत्ययः ४, संस्कारस्कन्धः-पुण्यापुण्यादिधर्मसमुदायथेति पञ्च सन्याः, एते पञ्चर सन्याः सन्ति, नान्यः कश्चित्तद्वयतिरिक्त आत्माऽऽख्य पदार्थोऽस्ति, इति तेपा मतम् । नान्य आत्माभिधानइति गोदाः, ' मणच ' मनश्च मन ए जीवो थेपा ते तया मनोजीविका मन आत्मवादिनो वदन्ति-इति मन आत्मवादिनी मतम् । तथा 'वाउजीवोत्ति' वायु व इति 'आहमु' आहुः केचित्, उन्यासादिरूप एव जीव इति वदन्ति । माणगायुना सक्रियासु प्रवर्तन जायते, अतएर प्राणवायुरेव जीव इत्यर्थः । अथ तनी रतन्छरीरसादिमत राह, तथादि-'सरीर साइय सनिधण'
और सस्कार ५, ये पाच स्कध है । पृथिव्यादिक एव स्पादिक ये रूप स्कंध हैं १ । सुग्व १, दुःख, २ और सुख दुःख ३ इन त्रिविधरूप वेदना स्कंध, है । रूपादिकों का विज्ञान स्वरूप, विज्ञानस्कध है ३ । यह अमुफ है-यह देवदत्त है, इत्यादि-रूप से जो सजाओं का ग्रहण होता है वह मजास्कध है । पुण्य अपुण्य आदि रूप जोसमुदाय है वह सस्कार रूप है। ये पाच स्कध ही है, इनसे भिन्न आत्मा नाम का कोई स्वतत्र पदार्थ नहीं है इस प्रकार का मतव्य बौद्धों का है। (मण च मणजीविया वयति) जो मन को ही आत्मा मानते हैं वे मनोजीविक है तथा (वाऊ जीवोत्ति एवमासु) कोई २ उच्छ्वास आदि रूप चायु ही जीव है ऐसा मानते है, इनका कहना है कि प्राण नामकवायु से ही समस्त क्रियाओ मे प्रवर्तन होताहै इसके विना नहीं, अतः प्राणवायु ही जीव है (सरीर साइय सनिधण) અને (૫) સ કાર એ પાચ સ્કંધ છે (૧) પૃથિવ્યાદિક અને રૂપાદિક તે ૩પર૦ ધ છે, (૨) સુખ, દુ ખ અને સુખદુખ એ ત્રણ પ્રકારને વેદના કધ છે (૩) ઉપાદિકના વિજ્ઞાન સ્વરૂપ વિનાનક ધ (૪), આ અમુક છે–આ દેવદત્ત છે, ઈત્યાદિ રીતે જે સજ્ઞાઓનું ગ્રહણ થાય છે તે મ જ્ઞાસ્ક ધ છે (પ) પુન્ય અપુન્ય આદિ રૂપ જે ધર્મ સમુદાય છે તે સંસ્કાર છે એ પાચ ઋધ જ છે, તે ભિન્ન આત્મા નામનો કોઈ સ્વત – પદાર્થ જ નથી, से प्रहारनु मौद्धोनु मतव्य छ “मण च मणजीविया वयति" भनने । मात्मा भाने छे ते मनालावि उपाय छे तथा " वाऊ जीवोत्ति एपमासु" કઈ કોઈ ઉફવાસ આદિ રૂપ વાયુ જ જીવ છે તેમ માને છે, તેમનું કહેવું એવું છે કે પ્રાણવાયુથી જ સમસ્ત ક્રિયાઓ ચાલ્યા કરે છે, તેના વિના ચલતી नथी, तेथी प्राधुवायुवे छे "सरीर साइय सनिधण" शारने रे