________________
प्रश्नध्याकरण तयोविभयोग = वियोगः, तयोर्जन्मतो मरणे यचे व्याधादिमिनिग्रहे वा स्वस्य निग्रहे वेति भाषः 'सोयपरिपीलणाणि य ' शोकपरिपीडनानिम्मातापिठवियोगजनितशोकदुःखानि, अथवा-स्रोतः परिपीडनानि स्रोतसाम्नामिकादिछिद्रागा रज्जुवन्धनादिभिः परिपीडनानि-खेदोत्पादनानि। 'सत्यग्गिनिसाभिघायगलग बलावलणमारणाणि य' शस्त्राग्निविपाभिघातगलगलावलनमारणानि च, तत्रशस्त्र च अग्निश्च विप च तैरभिघातानाश, तथा गलस्य = कण्ठस्य गवलस्यशुगस्य च आवलनेन-मोटनेन मारणानि 'गलजालन्उिप्पणाणि ' गलजालो क्षेपणानि-गलेन-घडिशेन जालेन च उत्क्षेपणानि = मत्स्यादीना जलाबहिनिस्सारणानि । पउलण-विकप्पणाणि' पचन किल्पनानि-' पउलण' पचन विकल्पन च-अङ्गकर्तन तानि । जावज्जीवगायणाणि' यावज्जीवकान्यनानि आजीवन रज्जुशहलादि बन्धनानि । 'पजरनिरोहणाणि' पअरनिरोधनानि पञ्जर-लोहरशाला कादिनिर्मित पक्षिनियन्त्रणगृह, तत्र निरोधनानि मतिरोधनानि 'सहनिद्घाडणाणि' स्वयूथ निस्सारणानि स्वयूथात् स्वसात्-िनिस्साणानि-पुन: पुनः परिवारतः जन्मते ही वियोग हो जाने से दुःख सहन करना, अथवा-नासिका आदि के छिद्रो का रज्जु आदि के द्वारा बंधन होने पर उसका कष्ट सहना, (सत्थग्गिविसाभिधायगलगवलावलण मारणाणि य ) शस्त्र से, अग्नि से तथा विष से मरण हो जाना, गला और सीग के मुड़ जाना और उससे मरण हो जाना, (गलजालुच्छिप्पणाणि य) बडिश-मछली मारने का काटा एव जाल से अपने स्थान से अलग किया जाना, (पउ. लणविकप्पणाणि य) अग्नि मे पकाया जाना अग अग का काटा जाना (जावजीवगयधणाणि य) जीवनपर्यन्त रज्जु अथवा साकल आदिसे घाधा जाना, (पजरनिरोहणाणि य) पीजरे मे बद किया जाना, (सजूहनिद्घाडणाणि य) बार २ अपने झुड में से बाहर निकाल दिया जाना જ વિગ થવાથી દુ ખ સહન કરવું પડે છે નાક આદિના છિદ્રોનું દોરડા मा २१ सधन थवाथी तेनुप सडन ४२७ ५ छ " सत्यगिक्सिामि घायगलगलावलणमारणाणि य" शखथी, गनिया तथा विषयी मृत्यु २४
पानु, म अने शी भ२15 पाने २ भ२५ थवानु, “गलजालु छिप्पणाणि य" र (भासी भारवाना टा) मने थी पोताना स्था नया सासर ४२वानु, "पउलणविकप्पणाणि य" मनिमा धावानु, १२४ ५ जना छावानु, "जावज्जीवगबधणाणि य" ७वे त्या सुधी हो२७॥ ॐ सा 4 धावानु, "पजरनिरोहणाणि य" सिमा पुरावानु, “ सहनिद्घाड जणि य" वारवार पाताना समूडमाथी पडा२नु, "
"